________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 255 कालज्ञेन ततश्चित्ते मभार्येण विचिन्तितम् / पण्याहो धन्यतामोषां सुलब्धं जन्मजीवितम् / एतैर्भागवती दौक्षा यैः प्राप्ता पुण्यकर्मभिः // दुरन्तोऽप्यधुना मन्ये तेस्तौणऽयं भवोदधिः / चारित्ररत्नादेतस्मात्समारोत्तारकारणात् // वयं तु देवभावेन व्यर्थकेनात्र वञ्चितः / अथ वा। मिथ्यात्वोद्दलनं यस्मादस्माभिरपि सांप्रतम् / दुर्लभं भवकोटौभिः प्राप्तं सम्यक्तमुत्तमम् // श्रतोऽस्ति धन्यता काचिदमाकमपि सर्वथा / नरो दारिद्र्यभाङ् नैव लभते रत्नपुञ्जकम् // ततः सहर्षी तो सूरः प्रणम्य चरणइयम् / तेनानुशिष्टौ स्वस्थानं संप्राप्तौ देवदम्पती / / प्रविष्टा भोगष्णापि शरीरे गच्छतोस्तयोः / शुद्धसम्यक्त्वमाहात्म्यात् केवलं मा न बाधिका // विचक्षणाह कालज्ञमन्यदा रहमि स्थिता / आर्यपुत्र यदा दृष्ट्वा त्वयाहं कृतवञ्चना // तदा किं चिन्तितं मोऽपि स्वाभिप्रायं न्यवेदयत् / विचक्षणह मत्यस्त्वं कालज्ञ इति गौयसे / तेनापि पृष्टा मोवाच पर्यालोचं तदाननम् / कालज्ञः प्राह सत्येव त्वमप्यत्र विचक्षणा // थतः कालविलम्बेन क्रियमाणेन वल्लभे / For Private And Personal Use Only