________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 उपमितिभवप्रपञ्चा कथा। प्रकृत्या सुन्दरं ह्येवं संसारे सर्वमेव यत् / अतोऽत्र वद किं युका क्वचिदास्था विवेकिनाम् // मुक्का धर्म जगद्वन्द्यमकलङ्कं सनातनम् / परार्थसाधकं धौरैः सेवितं शौलशालिभिः / ततो भागवतं वाक्यं श्रुत्वेदममृतोपमम् / संमारवासात्तैः सर्वैः खं खं चित्तं निवर्तितम् // राजाह क्रियते सर्वं यदादिष्टं महात्मना / प्रगुणाह महाराज किमद्यापि विलम्ब्यते // चारु चारूदितं तात सम्यगम्ब प्रजल्पितम् / युक्रमेतदनुष्ठानं मुग्धेनैव प्रभाषितम् // हर्षीत्फुल्लमरोजाची तथापि गुरुलज्जया / तदुक्तं बहु मचाना वधर्मीनेन संस्थिता / ततः पतितानि चत्वार्यपि भगवचरणयोः ऋजुराजेनोक्तं वत्स संपादयामो यदादिष्टं भगवता / भगवानाह उचितमिदं भवादृशभव्यानां ततः पृष्टो भगवाननेन प्रशस्तदिनं राज्ञा भगवतोतं अद्यैव शुयतीति ततस्तत्रस्थेनैव नरेन्द्रेण दापितानि महादानानि कारितानि देवपूजनानि स्थापितः शुभाचाराभिधानः स्वतनयो राज्ये राज्ये जनितो नागरिकजनानां चित्तानन्द इति / ततो निवर्त्य कर्त्तव्यं प्रव्रज्याकरणेचितम् / गुरुणार्पितमदावं दौचितं च चतुष्टयम् // ततस्ते हष्णरूपे दे डिम्भे वर्ण पलायिते / शुक्लरूपं पुनस्तेषां प्रविष्टं तनुषु क्षणत् // For Private And Personal Use Only