SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 251 अनेन वर्तमानेन शरीरे जन्तवो यतः / कार्याकार्य न जानन्ति गम्यागम्यं च तत्त्वतः // भक्ष्याभक्ष्यं न बुध्यन्ते पेयापेयं च सर्वथा / अन्धा व कुमार्गेण प्रवर्तन्ते ततः परम् // ततो निबोध्य घोराणि कर्माण्यवतसम्बलाः / भवमार्ग निरन्तेऽत्र पर्यटन्ति सुदुःखिताः // अज्ञानमेव सर्वेषां रागादीनां प्रवर्तकम् / खकार्य भोगष्णापि यतोऽज्ञानमपेक्षते // अज्ञानविरहेणैव भोगतृष्णा निवर्त्तते / कथंचित्मप्रवृत्तापि झटित्येव निवर्त्तते // सर्वज्ञः सर्वदर्णी व निर्मलोऽयं स्वरूपतः / अज्ञानमलिनो यात्मा पाषाणान विशेष्यते // याः काश्चिदेव मर्येषु निर्वाणे च विभूतयः / अज्ञानेनैव ताः सर्वा हृताः सन्मार्गरोधिना // अज्ञानं नरको घोरस्तमोरूपतया मतम् / अज्ञानमेव दारिद्र्यमज्ञानं परमो रिपुः // अज्ञानं रोगसंघातो जराप्यज्ञानमुथते। अज्ञानं विपदः सर्वा प्रज्ञानं मरणं मतम् // अज्ञानविरहेणेष घोरसंसारसागरः / अत्रापि वमतां पुंसां बाधकः प्रतिभासते // याः काश्चिदनवस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः / यच्चासमंजसं किंचिदज्ञानं तत्र कारणम् // For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy