________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 उपमितिभवप्रपश्चा कथा / चेतमामुपलभ्यमानं मया रचितानि मया रचितानि यूयमिति ब्रुवाणमेकं डिम्मरूपं महर्षे भगवन्मुखमौक्ष्यमाणं स्थितं मर्वेषां पुरतः तावत्तदनुमार्गणैव कृष्णं वर्णन बीभत्समाकारेण उद्वेगहेतुः प्राणिनां तथैव निर्गतं द्वितीयं डिम्मरूपं तस्माच्च तदाकाररूपधरमेव क्लिष्टतरं प्रकृत्त्या संजातमन्यदपि हतौयं डिम्मरूपं तच्च वर्द्धितमारब्धं ततः शक्लडिम्मरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तदर्द्धमानं निवार्य प्रकृत्त्या धारितं निर्गते च भगवदनुग्रहात् वे अपि ते कृष्णे डिम्भरूपे ततो भगवताभिहितं भो भद्राणि यद्भवद्भिश्चिन्तितं यथा कतमस्माभिविपरीताचरणमिति न तच भवद्भिविषादो विधेयः यतो न भवतामेष दोषो निर्मलानि यूयं स्वरूपेण तैरभिहितं भगवन् कस्य पुनरेष दोषो भगवानाह यदिदं शुक्लानन्तरं भवछरौरेभ्यो निर्गतं कृष्णवर्णं उिम्भरूपमस्यायं दोषः तान्याहुः भगवन् किनामकमिदं भगवतीकमज्ञानमिदमुच्यते तैरतं भगवन् यदिदमेतस्मादज्ञानात्प्रादुर्भुतं द्वितीयं कृष्णडिम्मरूपमनेन च शुक्लरूपेणास्फोव्य वर्द्धमानं धारितमेतत्किन्नामकं भगवानाह पापमिदं तान्याहुरस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानं भगवतोतं प्रार्जवमिदभिधीयते ततस्तान्याहुः भगवन् कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माब्वातं किमिति चानेनार्जवेनेदं विवईमानं धारितमिति सर्वे विस्तरतः श्रोतुमिच्छामो भगवामाह यद्येवं ततः समाकर्णयत ययम्। यन्नावदिदमज्ञानं घुमद्देवादिनिर्गतम् / एतदेव समस्तस्य दोषवृन्दस्य कारणम् // For Private And Personal Use Only