________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 26 246 एषैव सर्वदोषाणां कारणत्वेन मंस्थिता // इह स्थात्मशक्रिष्ठा एषा दूरस्थिताधुना / भवन्तौ मत्समौपाच निर्गच्छन्तौ प्रतीयते // विचक्षणाकालज्ञाभ्यामभिहितं भगवन् कदा पुनरस्याः सकाशादावयोमर्माक्षः भगवानाह भद्रौ नेह भवेऽद्यापि भवयामियं सर्वथा व्यतुं न शक्या केवलमस्य निर्दलने महामुद्गरायमाणं प्रादुर्भुतं भवतोः सम्यग्दर्शनं तदुद्दीपनौयं पुनः पुनः सुगुरुसंनिकर्षण नाचरणीयमस्या भोगष्णाया अनुकूलं लचयितव्यो मनसि विवर्त्तमानोऽस्या सम्बन्धी विकारः निराकरणीयोऽसौ प्रतिपक्षभावनया ततः प्रतिक्षणं तनुतां गच्छतो न भविष्यतीयं शरौरेऽपि वर्तमाना भवतोर्वाधिका भवान्तरे पुनरस्थाः सर्वथा त्यागसमर्थो भविष्यतो भवन्ताविति / तदाकर्ण्य ततो महाप्रमाद इति वदन्तौ विचक्षणकालज्ञौ पतितौ भगवञ्चरणयोः ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवद्वचनं ऋजुप्रगुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चात्तापेन मह विशुद्धाध्यवसायः ऋजुप्रगुणाभ्यां चिन्तितमहो अलौकसुतवधद्विगुणतव्यामोहेन निरर्थकं विडम्बितं विहिता सुतवघ्योरुन्मार्गप्रवृत्तिरावाभ्यामिति। मुग्धेन चिन्तितं श्रहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणं अकुटिलया चिन्तितं बत संजातं गोलखण्डनमिति। ततश्चतुर्णमपि स्थितमेतञ्चित्ते / पदुत निवेदयाम एवंस्थितमेवेदं भगवतां एत एवास्थ दुश्चरितस्य प्रतिविधानमुपदेच्यन्ति / अत्रान्तरे चतुर्णामपि शरौरेभ्यो निर्गतैः परमाणुभिघंटितशरीरं शक्लं वर्णन परिगतं तेजमाल्हादकं लोचनानां प्रौणक 32 For Private And Personal Use Only