________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 297 सर्व किं वा निवेद्यते दिव्यज्ञानस्य प्रत्यक्षमेवेदं समस्तं भगवतः / भगवानाह / भद्रौ न कर्त्तव्यो युवाभ्यां विषादो न भट्रयोर्दोषोऽयं निर्मलं भवतोः स्वरूपं तावाहतुः कस्य पुनर्दोषोऽयं भगवानाह येयं युग्मच्छरौरानिर्गत्य दूरे स्थिता नारौ तस्याः। तावाहतुः भगवन् किन्नामिकेयं भगवताभिहितं भट्रौ भोगष्णेयमभिधीयते विचक्षणाकालज्ञाभ्यामभिहितं भगवन् कथं पुनरियमेवंविधदोषहेतुः भगवताभिहितं भद्रौ श्रूयताम् / रजनौव तमिस्रस्य भोगणेव सर्वदा / रागादिदोषवृन्दस्य सर्वस्यैषा प्रवर्तिका // येषामेषा भवेद्देहे प्राणिनां पापचेष्टिता / तेषामकार्येषु मतिः प्रमभं संप्रवर्तते // तणकाष्ठेर्यथा वहिर्जलपूरैर्यथोदधिः / तथा न हप्यत्येषापि भोगेरासेवितैरपि // यो मूढः शमयत्येनां किल शब्दादिभोगतः / जले निशीथिनीनाथं म हस्तेन जिक्षति // मोहादेनां प्रियां कृत्वा भोगढष्णां नराधमाः / मंमारसागरे घोरे पर्यटन्ति निरन्तके // सदोषेयमिति ज्ञात्वा ये पुनः पुरुषोत्तमाः / खदेहगेहानिःमार्य चित्तद्वारं निरन्धते // ते मापद्रवैर्मुक्ताः प्रलौनाशेषकल्मषाः / श्रात्मानं निर्मलौकृत्य प्रयान्ति परमं पदम् // ये नया रहिताः मन्तस्ते वन्द्या भुवनचये / For Private And Personal Use Only