________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 उपमितिभवप्रपञ्चा कथा / मञ्चिन्त्य मनीषिणाभिहितं वयस्य क्रियतां बालभाशितं कोऽत्र विरोधः ततः स्पर्शनेन विरचितं पद्मासनं स्थिरीकृतः कायः परित्यक्तो बहिर्विक्षेपः निश्चलीकृता दृष्टिः समर्पिता नासिकाग्रे निबद्धं हृत्पौण्डरौके मानसं ता धारणा संजाता तत्प्रत्ययैकतानता समापूरितं ध्यानं निरुद्धाः करणवृत्तयः आविर्भूतः खरूपशून्य वार्थनिर्भामः संजातः समाधिः विहितोऽन्तर्धानहेतुः संयमः कृतमन्तर्धानं अनुप्रविष्टो मनौषिबालयोः शरीरं अधिष्ठितः खाभिहितप्रेदशः विस्मितौ मनौषिबालौ प्रवृत्ता द्वयोरपि कोमलस्पर्शच्छा ततो वालो मृदूनि शयनानि सुखान्यामनानि कोमलानि वसनानि अस्थिमांसत्वग्रोमसुखदायौनि संवाहनानि ललितललनानामनवरतसुरतानि शत्रुविपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि अन्यानि चोदतनस्नानादौनि स्पर्शनप्रियाणि ग्टद्धो मूर्छितः मततमासेवते तच्च शयनादिकं भस्मकव्याधिरिव भनपानं स्पर्शनः समस्तमुपभुंक्त बालस्य तु गायव्याधिविहलोभूतचित्तस्य सन्तोषखरूपखास्यविकलतया पामाकण्डयनमिव परमार्थतस्तद्दुःखकारणमेव तथाप्यमौ विपर्यासवशेन तदुपभोगे सति चिन्तयति अहो मे सुखं अहो मे परमानन्दः / ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमौलिताक्षोऽनाख्येयं रमान्तरमवगाहते / मनीषौ पुनर्मदुस्पर्शच्छायां प्रवर्त्तमानायामेवं भावयति अये स्पर्शनजनितोऽयं मम विकारो न स्वाभाविकः परमरिपुश्चायं मम वर्त्तते सुनिणे तमिदं मया / ततः कथमयं सुखहेतुर्भविष्यतीति मत्वा तदनुकूलं न किंचिदाचरति / अथ For Private And Personal Use Only