SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 उपमितिभवप्रपञ्चा कथा / देवेन कर्णे पिधायाभिहितं तात मा मैवं वोचः शान्तं पापं प्रतिहतममङ्गलं अनन्तकल्पस्थायि भवतु यौमाकं शरीरं न खल युश्मदीयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाज्ञापयितुमर्हति तातः / तत्किमनेन बहुना गच्छाम्यहं अनुजानीत ययम्। महामोहः प्राह / जात मया तावगन्तव्यमेव भवतस्तु केवलमवस्थानेऽनुज्ञा इत्यभिधायोत्थितो महामोहः / ततो विज्ञाय निर्बन्ध देवेनाभिहितं तात यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि न प्रतिवचनीयस्तातेन / महामोहः प्राह / जात एवं भवतु न खलु वयमपि भवन्तं मोक्तुं क्षणमपि पारयामः केवलं गुरुतया प्रयोजनस्यैवं मन्त्रितमस्माभिस्तदधुनासुन्दरमिदं जातेन जल्पितं देवेनाभिहितं महाप्रसादस्ततस्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणं देवेन प्रवर्तितं निःशेषं विशेषतो बलं ततः स्वयमेव महामोहनरेन्द्रो देवो रागकेसरी विषयाभिलाषादयः सर्वे मन्त्रिमहत्तमाः सर्वबलेन सन्तोषे चरटस्योपरि निग्रहेण चलिता इति वात्तैया क्षुभितमेतत् समन्ताट्राजसचित्तं नगरम् / ममुल्लसितोऽयं बहलः कलकलः तदिदं भद्र अस्य नरेन्द्रस्य प्रस्थानप्रयोजनमिति एतच्चातिकुवहलिनं भवन्तमालोक्य मया निवेदितं इतरथातित्वरया मम वचनमात्रोच्चारणेऽपि नावमरोऽस्ति यतो ममाग्रानौके नियमः मयाभिहितं आर्य किमत्र वक्रव्यं परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति / ते हि परे प्रियं कर्तुमुद्यताः शिथिलयन्ति स्वप्रयोजनं कुर्वन्ति स्वभुजोपार्जितद्रव्यव्ययं विषहन्ते विविधदुःखानि न गणयन्यात्मापदं ददति मस्तकं प्रक्रामन्ति प्राणान् For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy