________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 231 जगत्तेन वपुत्राय राज्यं यच्छामि सांप्रतम् // रागकेसरिणो दत्त्वा ततो राज्यं विचक्षणः / महामोहोऽधुना मोऽयं शेते निश्चिन्ततां गतः // तथापीदं जगत्सर्व प्रभावेन महात्मनः / तस्यैव वर्त्तते नूनं कोऽन्यः स्यादस्य पालकः // तदेषोऽद्भुतकर्त्तव्यः प्रसिद्धोऽपि जगत्त्रये / महामोहनरेन्द्रस्ते कथं प्रष्टव्यतां गतः // ततो मयाभिहितं भद्र न कर्त्तव्योऽत्र भवता कोपः पथिकः खल्वहं श्रुतश्च मयापि महामोहः पूर्व सामान्येन न पुनर्विशेषतो रागकेसरिजनकतया तदधुनापनौतं ममाज्ञानं भद्रेण / तदुत्तरवृत्तान्तमय्याख्यातुमर्हति भद्रः विपाकेनाभिहितं ततो गतो देवः शौघ्रं जनकपादमूलं दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भ्रयुगुलेन अविद्याभिधानया प्रकम्पमानया गात्रयध्या जराजौर्णकायस्तष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो महामोहः / ततः क्षितितलविन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं अभिनन्दितो महामोहेन निषौदतश्च भूतले देवस्य दापितं महामोहेनासनं उपविष्टस्तत्र जनकसंधमवचनेन देवः / पृष्टा शरीरकुशलवार्ता निवेदितश्च प्रस्तुतव्यतिकरः / ततो महामोहेनाभिहितं पुत्र ममाधुना जरचौवरस्येव पश्चिमी भावो वर्त्तते / ततो मदीयशरीरस्य पामापरिगतमूर्तरिव करभस्य यद्वाह्यते तत्मारं ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कत्तुं तिष्ठ त्वं विपुलं राज्यं विदधानो निराकुलचित्तोऽहमेव प्रस्तुतप्रयोजनं साधयिष्यामौति / For Private And Personal Use Only