________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 223 भवजन्तुः शौतलीभूतं नयमयुगलं श्राङ्गादितं चित्तं निर्वापितं मे शरीरं भवद्दर्शनेन किं बहुना त्वमेवाधुना भवजन्तुरिति ततः संजातस्तयोर्निरन्तरं खेहभावः / मनौषिणा चिन्तितं न खलु सहजोऽनुरक्तो वयस्यः केनचित्प्रेक्षापूर्वकारिण पुरुषेण निर्दोषस्यज्यते। न च सदागमो निर्दोष कदाचित्त्याजयति / स हि गाढं पर्यालोचितकारौ श्रुतमस्माभिः / तदत्र कारणेन भवितव्यं न सुन्दरः खल्वेष स्पर्शनः प्रायेण तदनेन मह मैत्रौं कुर्वता विरूपमाचरितं बालेन एवं चिन्तयन्नेव मनौषी संभाषितः स्पर्शनेन कृतं मनौषिणापि लोकयात्रानुरोधेन संभाषणं संजाता तेनापि सह बहिश्छायया मैत्री स्पर्शनस्य / प्रविष्टाः सर्वेऽपि नगरे संप्राप्ता राजभवनं दृष्टो दत्तास्थानः कर्मविलासः मह महादेवीभ्यां कृतं पादपतनं जननीजनकानाम् / आनन्दितास्तैराशौर्वादेन दापितान्यासनानि नोपविष्ठास्तेषु निषणा भूतले दर्शितः स्पर्शनः कथितस्तदृत्तान्तः प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां परितुष्टः कर्मविलास: चिन्तितमनेन मम तावदपथ्यसेवनमिव व्याधेरुपचयहेतुरेष स्पर्शन: दृष्ट एव मयानेकशः पूर्वं तत्सुन्दरमेतत्संपवं यदनेन महानयोमैत्री संजातेति केवलं प्रकृतिरियं ममानादिरूढा वर्त्तते / यदुत योऽस्यानुकूलस्तस्य मया प्रतिकूलेन भवितव्यं यः पुनरस्थ प्रतिकूलो मिरभिष्वङ्गतया तस्य मया सुन्दरं वर्त्तितव्यं यः पुनरेकान्ततस्त्यजति म मयापि सर्वथा मोक्रव्य एव तदेवं स्थिते निरीक्ष्य निरीक्ष्य कुमारयोरेनं प्रतिचेष्टितं यथोचितं करिष्यामौति विचिक्याभिहितं कर्मविलामेन वलौ सुन्दरमनुष्ठितं भवड्यां यदेष For Private And Personal Use Only