SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 223 भवजन्तुः शौतलीभूतं नयमयुगलं श्राङ्गादितं चित्तं निर्वापितं मे शरीरं भवद्दर्शनेन किं बहुना त्वमेवाधुना भवजन्तुरिति ततः संजातस्तयोर्निरन्तरं खेहभावः / मनौषिणा चिन्तितं न खलु सहजोऽनुरक्तो वयस्यः केनचित्प्रेक्षापूर्वकारिण पुरुषेण निर्दोषस्यज्यते। न च सदागमो निर्दोष कदाचित्त्याजयति / स हि गाढं पर्यालोचितकारौ श्रुतमस्माभिः / तदत्र कारणेन भवितव्यं न सुन्दरः खल्वेष स्पर्शनः प्रायेण तदनेन मह मैत्रौं कुर्वता विरूपमाचरितं बालेन एवं चिन्तयन्नेव मनौषी संभाषितः स्पर्शनेन कृतं मनौषिणापि लोकयात्रानुरोधेन संभाषणं संजाता तेनापि सह बहिश्छायया मैत्री स्पर्शनस्य / प्रविष्टाः सर्वेऽपि नगरे संप्राप्ता राजभवनं दृष्टो दत्तास्थानः कर्मविलासः मह महादेवीभ्यां कृतं पादपतनं जननीजनकानाम् / आनन्दितास्तैराशौर्वादेन दापितान्यासनानि नोपविष्ठास्तेषु निषणा भूतले दर्शितः स्पर्शनः कथितस्तदृत्तान्तः प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां परितुष्टः कर्मविलास: चिन्तितमनेन मम तावदपथ्यसेवनमिव व्याधेरुपचयहेतुरेष स्पर्शन: दृष्ट एव मयानेकशः पूर्वं तत्सुन्दरमेतत्संपवं यदनेन महानयोमैत्री संजातेति केवलं प्रकृतिरियं ममानादिरूढा वर्त्तते / यदुत योऽस्यानुकूलस्तस्य मया प्रतिकूलेन भवितव्यं यः पुनरस्थ प्रतिकूलो मिरभिष्वङ्गतया तस्य मया सुन्दरं वर्त्तितव्यं यः पुनरेकान्ततस्त्यजति म मयापि सर्वथा मोक्रव्य एव तदेवं स्थिते निरीक्ष्य निरीक्ष्य कुमारयोरेनं प्रतिचेष्टितं यथोचितं करिष्यामौति विचिक्याभिहितं कर्मविलामेन वलौ सुन्दरमनुष्ठितं भवड्यां यदेष For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy