SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीय प्रस्तावः। 217 अपि च / योऽशक्येर्थे प्रवर्तत अनपेक्ष्य बलाबलम् / श्रात्मनश्च परेषां च म हास्यः स्यादिपश्चिताम् // तदचैवं स्थिते कार्य यद्भविष्यत्तया परम् / भवतां त्यक्तचिन्तानामामितुं युज्यते ध्रुवम् // अन्यच्च कथ्यते किं चिच्चेतसः स्वास्थ्यकारणम् / निरालम्बनतामेत्य माभूदैन्यं भवादृशाम् // तातेनाभिहितं आर्य साधूक्तं समाश्वासिता वयमनेन भवता पश्चिमवचनेन तत्कथय किं तदस्माकं चेतमः स्वास्थ्यकारणमिति जिनमतज्ञेनाभिहितं महाराज अख्त्यस्य कुमारस्य प्रच्छन्नरूपः पुण्योदयो नाम वयस्यः स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमन) कुमारस्य संपादयिष्यति स मोऽस्य प्रत्युतार्थरूपतया पर्यवस्यतौति तदाकर्ण्य मनाक् स्वस्थौभूतस्तातः। अचान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयनाडिकाछेदप्रहतपटहनादानुसारी समुत्थितः शाखशब्दः / पठितं कालनिवेदकेन / न क्रोधात्तेजसो वृद्धिः किं तु मध्यस्थभावतः / दर्शयविति लोकानां सूर्यो मध्यस्थतां गतः / / तातेनाभिहितमये मध्यान्हसमयो वर्तते ततः समुत्थातव्यमिदानौमिति कृत्वा विसर्जितो राजलोकः पूजितौ कलाचार्य नैमित्तिको प्रस्थापितौ म बड़मानं ततो नैमित्तिकवचनादशक्यानुष्ठानमेतदिति जातनिर्णयेनापि तातेन मोहततथापत्यवेहस्य 28 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy