SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 215 पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था नान्यस्तत्रिवारणे कश्चिदुपाय इति तत्सर्वमनेन युक्तमुकम् / अथवा किमत्राशयं न हि जिनमतज्ञः कदाचिदयुक्त भाषते ततस्तन्निमित्तकवचनमाकर्ण्य तातेनावलोकितं पार्श्ववर्त्तिनो मतिधनस्य महामन्त्रिणो वदनम् / स्थितोऽसौ प्रव्हतरोऽभिहितस्तातेन आर्य मतिधन श्रुतमेतद्भवता मतिधनेनाभिहितं देव श्रुतं तातेनाभिहितं ार्य यद्येवं ततो महदिदं मम चित्तोद्देगकारणं यद्येष विशिष्टजनस्पहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदूषितो निष्फल: संपन्न इति तद्गच्छ शौघं प्रेषय चित्तसौन्दर्य वचनविन्यामकुशलान् प्रधानमहत्तमान् ग्राहय तद्देशासम्भवौनि प्राभूतानि इति। उपदिश गच्छतां तेषां निरन्तरसम्बन्धकरणपटन्युपचारवचनानि याचय कुमारार्थं शुभपरिणाम शान्तिदारिकामिति / मतिधनेनाभिहितं यदाज्ञापयति देव इति निर्गन्तुं प्रवृत्तो मतिधनः जिनमतज्ञेनाभिहितं महाराज अलमनेनारम्भेण न खल्वेवंविधगमनयोग्यं तन्नगरं तातेनाभिहितं ार्य कथं जिनमतज्ञेनाभिहितं महाराज समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादौ नि वस्तूनि द्विविधानि भवन्ति तद्यथान्तरङ्गाणि बहिरङ्गाणि च तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारी नान्तरङ्गेषु एतच्च नगरं राजा तत्पनी दुहिता च सर्वमन्तरङ्गं वर्तते तब युज्यते तत्र महत्तमप्रेषणं तातेनाभिहितं ार्य कः पुनस्तत्र प्रभवति जिनमतज्ञेनाभिहितं योऽन्तरङ्ग एव राजा तातेनाभिहितं आर्य कः पुनरसौ जिनमतज्ञेनाभिषितं महाराज For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy