________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 215 पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था नान्यस्तत्रिवारणे कश्चिदुपाय इति तत्सर्वमनेन युक्तमुकम् / अथवा किमत्राशयं न हि जिनमतज्ञः कदाचिदयुक्त भाषते ततस्तन्निमित्तकवचनमाकर्ण्य तातेनावलोकितं पार्श्ववर्त्तिनो मतिधनस्य महामन्त्रिणो वदनम् / स्थितोऽसौ प्रव्हतरोऽभिहितस्तातेन आर्य मतिधन श्रुतमेतद्भवता मतिधनेनाभिहितं देव श्रुतं तातेनाभिहितं ार्य यद्येवं ततो महदिदं मम चित्तोद्देगकारणं यद्येष विशिष्टजनस्पहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदूषितो निष्फल: संपन्न इति तद्गच्छ शौघं प्रेषय चित्तसौन्दर्य वचनविन्यामकुशलान् प्रधानमहत्तमान् ग्राहय तद्देशासम्भवौनि प्राभूतानि इति। उपदिश गच्छतां तेषां निरन्तरसम्बन्धकरणपटन्युपचारवचनानि याचय कुमारार्थं शुभपरिणाम शान्तिदारिकामिति / मतिधनेनाभिहितं यदाज्ञापयति देव इति निर्गन्तुं प्रवृत्तो मतिधनः जिनमतज्ञेनाभिहितं महाराज अलमनेनारम्भेण न खल्वेवंविधगमनयोग्यं तन्नगरं तातेनाभिहितं ार्य कथं जिनमतज्ञेनाभिहितं महाराज समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादौ नि वस्तूनि द्विविधानि भवन्ति तद्यथान्तरङ्गाणि बहिरङ्गाणि च तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारी नान्तरङ्गेषु एतच्च नगरं राजा तत्पनी दुहिता च सर्वमन्तरङ्गं वर्तते तब युज्यते तत्र महत्तमप्रेषणं तातेनाभिहितं ार्य कः पुनस्तत्र प्रभवति जिनमतज्ञेनाभिहितं योऽन्तरङ्ग एव राजा तातेनाभिहितं आर्य कः पुनरसौ जिनमतज्ञेनाभिषितं महाराज For Private And Personal Use Only