________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न शक्नोति तदिरहे क्षणमप्यासितुं कुमारः यतो न लभते तिं ग्टह्यते रणरणकेन मन्यते लणतुल्यमनेन रहितमात्मनम् / ___ ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति किंचिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्धेगं कुर्यात् आत्मघातादिकं वा विदयात् अन्यद्वा किंचिदकाण्डविड्वरमनर्थान्तरं संपादयेदित्यतो नात्रार्थ किंचिद्वक्त कुमारमर्हति देवः / बुद्धिममुद्रेणोक्र देव सत्यमेव सर्वमिदं यदावेदितं वेद केन / तथाहि। वयमपि कुमारस्य पापमित्रसंबन्धवारणे गाढमुद्युक्ताः सकलकालमास्महे चिन्तितं चास्माभिः यद्ययं कुमारोऽनेन वैश्वानरपापमित्रेण वियुज्येत ततः सत्यं नन्दिबर्द्धनः स्थात् केवलमौदृशं कथंचिदनयोर्गाढनिरूढं प्रेम येन न शक्यतेऽधुना कुमारोऽनर्थभौरतया वियोजनं विधातुमित्यतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण मह मैत्रीवारणमिति मन्यामहे। तातेनाभिहितमार्य कः पुनरत्रोपायो भविष्यति / बुद्धिसमुद्रेणोक्तम्। अतिगहनमेतत् / वयमपि न जानौमो विदुरेणाभिहितम् / देव श्रूयतेऽत्र कश्चिदतीतानागतवर्त्तमानपदार्थवेदी समागतो जिनमतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः म कदाचिदत्रोपायं लक्षयति / तातेनाभिहितं साध्वभिहितं भद्र माधु शौघ्र समाहयतां म भवता विदुरेणाभिहितं यदाज्ञापयति दव इति / निर्गतो विदुरः समागतो नैमित्तिकेन मह स्तोकवेलकया दृष्टो नैमित्तिकस्तातेन तुष्टश्चेतमा दापितमासनं कृतमुचितकरणौयं कथितो व्यतिकरः / ततो बुद्धिनाडौसंचारेण निरूप्य तेनाभिहितं महाराज न विद्यतेऽत्रान्यः कश्चिदुपायः। एक For Private And Personal Use Only