________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / रोमाञ्चयति चाङ्गानि धूलोधमरितान्ययम् / सतोऽनुरागो जातोऽस्य भवने तेन वीक्ष्यते // 81 // नदयं द्रमकाकारं बिभ्राणोऽप्यधुना स्फुटम् / राजावलोकनादेव वस्तुत्वं प्रतिपत्स्यते // 8 // इत्याकलय्य तस्थामौ करुणाप्रवणोऽभवत् / मत्यं तच्छ्रयते लोके यथा राजा तथा प्रजाः // 8 // प्रथादरवशात्तूर्णं तस्य मूलमुपागमत् / एह्येहि दीयते तुभ्यमित्येवं तमवोचत // 84 // कदर्थनार्थमायाताः पचालनाः सुदारुणाः / दुर्दान्तडिम्भा ये तस्य दृष्ट्वा तं ते पलायिताः // 8 // भिक्षाचरोचिते देशे स तं नौवा प्रयत्नतः / धर्मबोधकरस्तस्मै दानाय जनमादिशत् // 86 // अथास्ति तद्दया नाम दुहिता तस्य सुन्दरा / मा तवचनमाकर्ण्य संभ्रमेण समुत्थिता // 8 // समस्तगदनिर्णाशि वर्गांजःपुष्टिबर्द्धनम् / सुगन्धि सुरमं खिग्धं देवैरप्यतिदुर्लभम् // 88 // महाकल्याणकं नाम परमानं मनोहरम् / मा तदादाय वेगेन तत्समीपमुपागता // 86 // इतश्च नौयमानोऽसौ द्रमकः पर्यचिन्तयत् / तुच्छाभिप्रायवशतः शंकयाकुलमानमः // 6 // पदयं मां समाहृय पुरुषो नयति स्वयम् / भिवार्थ किल नैवैतत् सुन्दरं मम भामते // 616 For Private And Personal Use Only