________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भिक्षायाः पूरितप्रायमिदं हि घटकर्परम् / तदेष विजने नौवा नूनमुद्दालयिष्यति // 62 // तत् किं नश्यामि महमा भक्षयाम्युपविश्य वा / न कार्य भिक्षयेत्युक्का यदा गच्छामि सत्वरम् // 3 // इत्यनेकविकत्यैश्च भयं तस्य विवर्द्धते / तशाचैव जानौते क्वाहं यातः क च स्थितः // 4 // गाढमूभिभूतत्वात्मरक्षानिमित्तकम् / रौद्रध्यानं समापूर्य मौलिते तेन लोचने // 65 // समस्तेन्द्रियवृत्तीनां व्यापारोपरतेः क्षणात् / नासौ चेतयते किंचित् कारवनष्टचेतनः // 66 // ग्टहाणेति च जन्त्यन्तौं भूयोभूयः ममाकुलाम् / ततोऽसौ द्रमकोऽपुण्यो न जानात्येव कन्यकाम् // 7 // सर्वरोगकरं तुच्छ कदन्नं न भविष्यति / / इति ध्यानेन नष्टात्मा तां सुधां नावबुध्यते // 18 // प्रत्यक्षं तमसंभाव्यं वृत्तान्तं वौच्य विस्मितः / म तदा चिन्तयत्येवं महानमनियुक्तकः // 86 // किमेष द्रमकश्चारु दीयमानमपि स्फुटम् / परमान्नं न ग्लाति ददात्यपि च नोत्तरम् // 20 0 // विट्राणवदनोऽत्यन्तं निमोलितविलोचनः / हृतसर्वस्ववन्मोहात् संजातः काष्टकौलवत् // 1 // तदयं नोचितो मन्ये परमानस्य पापभाक् / यदा नास्य वराकस्य दोकोऽयमुपलभ्यते // 2 // For Private And Personal Use Only