________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। कारुण्यादिव राजेन्द्रः स महात्मामलेक्षणः / खदृष्टिदृष्टिपातेन पूतपापमिवाकरोत् // 7 // धर्मबोधकरो नाम महानमनियुक्तकः / म राजदृष्टिं तां तत्र पतन्तौं निरवर्णयत् // 71 // अथासौ चिन्तयत्येव तदा माकूतमानमः / किमेतदमृतं नाम मांप्रतं दृश्यते मया // 72 // थस्य दृष्टिं विशेषेण ददाति परमेश्वरः / तूर्णं त्रिभुवनस्यापि स राजा जायते नरः // 73 // अयं तु द्रमको दौनो रोगग्रस्तशरौरकः / अलक्ष्मौभाजनं मूढो जगदुद्वेगकारणम् // 74 // पालोच्यमानोऽपि कथं पौर्वापर्येण युज्यते / नदस्योपरि पातोऽयं स दृष्टेः पारमेश्वरः // 75 // इं ज्ञातमेष एवात्र हेतुरस्य निरीक्षणे / खकर्मविवरणत्र यस्मादेष प्रवेशितः // 76 // खकर्मविवरश्चायं नापरीक्षितकारकः / तेनायं राजराजेन सम्यग्दृश्या विलोकितः // 77 // अन्यच्च पक्षपातोऽत्र भवने यस्य जायने / परमेश्वरपादानां म प्रियवं प्रपद्यते // 78 // अयं च नेत्ररोगेण नितरां परिपौडितः / एतद्दिदृक्षयात्यर्थमुन्मिषत्येव लोचने // 79 // दर्शनादस्य महसा गाढवौभत्मदर्शनम् / प्रमोदाददनं मन्ये लभते दर्शनीयताम् // 8 // For Private And Personal Use Only