________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / पदिदं दृश्यते राजभवनं मततोत्सवम् / द्वारपालप्रमादेन न मया दृष्टपूर्वकम् // 56 // अहं हि बहुशः पूर्वमस्य द्वारि परिभ्रमन् / द्वारपालमहापापैः प्राप्तः प्राप्तो निराकृतः // 6 // सत्यं निष्पण्यकोऽस्मौ ति येनेदं देवदुर्लभम् / न दृष्टं प्राग् न चोपायो दर्शनार्थं मया कृतः // 61 // कदाचिनैव मे पूर्व मोहोपहतचेतसः / जिज्ञासामात्रमप्यासीत् कीदृशं राजमन्दिरम् // 12 // निर्भाग्यस्यापि कृपया चित्ताह्नादविधायकम् / अयं मे परमो बन्धुर्यनेदं दर्शितं मम // 63 // एते धन्यतमा लोकाः सर्वदन्दविवर्जिताः / प्रद्दष्टचित्ता मोदन्ते सततं येऽत्र मन्दिरे // 64 // यावत्म चिन्तयत्येवं द्रमको लब्धचेतनः / तावद्यत्तत्र संपन्नं तदिदानौं निबोधत // 65 // प्रासादशिखरे रम्ये सप्तमे भूमिकातले / तत्रास्ते लीलयासौनः स राजा परमेश्वरः // 66 // अधस्तादर्ति तत्सर्वं नानाव्यापारमञ्जमा / नगरं मततानन्दं समन्तादवलोकयन् // 6 // म किञ्चिन्नगरे तत्र बहिच खलु वर्त्तते / वस्तु यन्न भवेदृष्टीचरस्तस्य पश्यतः // 68 // अतः प्रविष्टं तं रोरं गाढबीभत्सदर्शनम् / महारोगभराकान्तं शिष्टानां करुणास्पदम् // 66 // For Private And Personal Use Only