________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 उपमितिभवप्रपञ्चा कथा / गुञ्जार्द्धसंनिभाभ्यां वर्तुलाभ्यां लोचनाभ्यां विनाद्यमानोऽनार्याचरणसंज्ञकेन महता त्रिकोणेन शिरमा यथार्थोकुर्वाणो वैश्वानरतां परोपतापसंज्ञकेनातिपिङ्गलतया ज्वालाकलापकल्पेन केशभारेण दृष्टो वैश्वानरो ब्राह्मणदारक इति / ततोऽनादिपरिचयादाविर्भूतो मम तस्योपरि स्नेहः होतो मित्रबुड्या न लक्षिता परमार्थशत्रुरूपता। अविवेकितापुत्रोऽयमिति संपन्नास्योपरि गाढमन्तरङ्गपरिजनतया हितकारी ममायमिति बुद्धिः। ततो लक्षितस्तेन मदीयो भावः। अये करोत्येष ममोपरि राजपुत्रः प्रौतिं तदेनमुपसर्पामि / ततः समागतो निकटे समालिङ्गितोऽहं दर्शितः स्नेहभावः प्ररूढश्चावयोः प्रणयः लग्ना मैत्री / ततो यत्र यत्र क्वचिदहं संचरामि ग्टहे बहिश्च तत्र तत्र नासौ क्षणमपि मुञ्चतौति / ततो रुष्टो निजचित्तमध्ये ममोपरि पुण्योदयो वैश्वानरेण मह मैत्रीकरणेन / चिन्तितं च तेन / अये मम रिपुरेष वैश्वनरस्तथाप्येवमविशेषज्ञोऽयं नन्दिवर्द्धनो येन मामनुरक्कमवधौर्यानेन समस्तदोषराशिरूपेणात्मनोऽपि परमार्थवैरिणा मह मैत्रौं करोति / अथवा किमत्राश्चर्य न वक्षयन्येव मूढाः पापमित्रस्वरूपम् / मावबुध्यन्ते तत्मङ्गते१रन्तताम् / न बहु मन्यन्ते तत्मङ्गनिवारक मदुपदेष्टारम् / परित्यजन्ति तलते सन्मित्राणि / प्रतिपद्यन्ते तदशेन कुमार्गम् / ते हि यदि परं धावन्तोऽन्धा व कुडयादौ गाढं स्फोटलाभेन पापमित्रमङ्गानिवर्तन्ते। न परोपदेशेनेति। मूढचायं नन्दिवर्द्धनकुमारो योऽनेनापि मह माङ्गत्यं विधत्ते। तत्किं ममानेन For Private And Personal Use Only