________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / 169 गौयन्ते धवलमङ्गलानि / नृत्यन्ति ललनालोकाः मह कञ्चुकिवामनकुमादिभिर्नरेन्द्रवृन्देनेति / ततश्चैवं वृत्ते जन्ममहानन्दे अप्तिक्रान्ते मासे तिरोधाय संसारिजीव इत्यभिधानं प्रतिष्ठित मे नन्दिवर्द्धन इति नाम / जातो ममाप्यहमनयोः पुत्र इत्यभिमानः। ततो जनयत्रानन्दं जननौजनकयोः पञ्चभिर्धात्रीभिललितः संपबोऽहं त्रिवार्षिकः / मम चासंव्यवहारनगरादारभ्य सकलं कालं दिविधः परिकरोऽनुवर्त्तते / तद्यथा / अन्तरङ्गो बहिरङ्गश्च / तत्रान्तरङ्गपरिकरमध्येऽस्ति ममाविवेकिता नाम ब्राह्मणजातीया धात्री सापि प्रसूता मजन्मदिने जातो दारकः प्रतिष्ठितं तस्य नाम वैश्वानर इति / स चादित एवारभ्यानभिव्यक्तरूपतयामौदेव। केवलमधुनाभिव्यकरूपः संपन्नः। ततो मयासौ मह धारयन् वैरकलहाभिधानौ विषमविस्तीर्णौ चरणौ दधानः परिस्थलकठिनहखेास्तेयाऽभिधाने जंघे समुदहन्ननुशयानुपशमनामानौ विषमप्रतिष्ठितावूरू विधाण: पैशुन्यमंज्ञकमेकपाचनतं कटितटं दर्शयन् परमद्घिट्टननामकं वक्त्रं विषमं लम्बमुदरं कलितोन्तस्तापनामकेनातिसङ्कटेनोरःस्थलेन युक्तः क्षारमत्मरमंज्ञाभ्यां विषमपरिहस्वाभ्यां बाहुभ्यां विराजमानः करतारूपया वक्रया सुदीर्घया च शिरोधरया विडम्व्यमानोऽसभ्यभाषणादिरूपैर्वर्जितदन्तच्छदैविरलविरलैमहद्भिर्दशनैर्विगोप्यमानश्चण्डत्वामहनत्वनामकाभ्यां शुषिरमात्ररूपाभ्यां कर्णाभ्यामुपहास्यस्थानं ताममभावसंज्ञया स्थानमात्रेण लक्ष्यमाणयातिचिपटया नासिकया बिद्भासुरताम् / रौद्रत्वनृशंसत्वसंज्ञाभ्यामतिरकतया For Private And Personal Use Only