________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 उपमितिभवप्रपञ्चा कथा / स्वभावसुन्दरेषु नलवनेषु अभीष्टतमेषु मल्लकौकिसलयेषु अत्यन्तकमनीयेषु वनविभागेषु परिकरितः करेणुकान्देन चित्तानन्दसन्दोहसागरमवगाहमानो यथेष्टचेष्टया विचरामि / यावदेकदाकाण्ड एव संत्रस्तं तत्करियथम् / नश्यन्ति श्वापदानि / श्रूयते वेणुस्फोटरवः / प्रसर्पितं धूमवितानम् / ततः किमेतदिति निरीक्षितो मया पश्चाद्भूभागः / यावनिकटौभूतो ज्वालामालाकुलो दवानलस्ततः प्रादुर्भुतं मे मरणभयम् / परित्यक्त पौरुषम् / अङ्गौलतं दैन्यम् / समाश्रिता प्रात्मम्भरिता। व्यपगतोऽहङ्कारः। परित्यतं यूथम् / पलायितो टहौवैकां दिशम् / गतः स्तोकं भूभागम् / तत्र चासोचिरन्ननग्रामपशुसंबन्धी विशाल: शुष्कोऽन्धः कूपः / स च तटवर्तिहणव्यवहिततया भयाकुलतया च न लक्षितो मया धावता वेगेन। ततः प्रविष्टौ मम तवायपादौ / तभिरालम्बतया पर्यस्तः पश्चाद्भागः / ततः पतितोऽहमुत्तानशरीरस्तत्रान्धकूपे / संचूर्णितो गात्रभारेण मूर्छितः क्षणमा लब्धा कथंचिचेतना यावन्न चालयितुं शक्नोमि शरीरं प्रादुर्भूता च सर्वागौणा तौबवेदना ततः संजातो मे पश्चात्तापः। चिन्तितं च मया / यथेदृशमेव बुध्यते मादृशानाम्। ये प्रतिपन्नम्त्यभावं चिरकालपरिचितमुपकारकमापनिमग्रमनुरक्तमात्मवर्ग परित्यज्य कृतघ्नतया कुक्षिभरितामुररीकुर्वन्तः पलायन्ते। अहो मे निर्लज्जताद्यापि किल यथाधिपतिशब्दो रूढः / तत्किमनेनाधुना खचेष्टितानुरूपमेवेदं मम संपन्नमतो न मया मनसि खेदो विधेयः / ततोऽनया भावनया प्रतिपन्नं मया मनाङ् माध्यस्थम् / तितिक्षिता For Private And Personal Use Only