________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 उपमितिभवप्रपञ्चा कथा / मा केवलं जगत्पत्रं विचरन्ती निराकुला / न कुतश्चिदिभेत्युच्चैमत्तावइंधहस्तिनौ // मा कर्मपरिणमेन महाराजेन पूजिता / यतोऽनुवर्त्तयत्येव तामेषोऽपि प्रयोजने // तथान्येऽपि महात्मानः कुर्वन्ति खं प्रयोजनम् / यान्तोऽनुकूलतां तस्या यत एतदुदाहतम् // बुद्धिरुत्पद्यते तादृग् व्यवसायश्च तादृशः / सहायास्तादृशाश्चैव यादृशौ भवितव्यता // तस्याश्च मदौयग्टहिण्या भवितव्यतायाः सम्बन्धिनमेनं गुणसन्दोहं जानात्येव सोऽत्यन्ताबोधो बलाधिकृतः / ततस्तस्य तदा पर्यालोचयतश्चेतमि परिस्फुरितम् / अये किमहमेवं मत्यभ्युपाये चिन्तयात्मानमाकुलयामि / यतो जानात्येव सा संसारिजीवपत्नी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां स्वरूपमिति। अतस्तामेवाहय पृच्छामि / ततः कथितस्तोत्रमोहोदयाय तेन स्वाभिप्रायः सुन्दरमेतदिति बहुमतं तस्यापि तस्या श्राकारणम् / ततः प्रहितः पुरुषः समाहृता भवितव्यता / समागता वेगेन प्रवेशिता प्रतिहार्या / महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्य कृतं तस्याः पादपतनं वाचिकं महत्तमबलाधिकृताभ्याम् / अभिनन्दितौ तौ तयाशीर्वादेन / दापितमासनं उपविष्टा भवितव्यता। ततो बलाधिकृताभिमुखं महत्तमेन चालिता भूलता। ततस्तेन कथयितमारब्धस्तस्यैत नियोगप्रतिकरः। ततो हसितं तया। म प्राह / भद्रे किमेतत् / भवितव्यताह / न किं चित् / बलाधि For Private And Personal Use Only