________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. उपमितिभवप्रपञ्चा कथा। खयमपि परिहितस्य भक्रि न जानौषे त्वम् / यतोऽमौभि.कर्न कदाचिदृष्टं स्थानान्तरम्। श्रतो न जानन्ति तत्वरूपमपि किम्पुनस्तस्यानुकूलताम् / अनादिप्रवाहेण चात्रैव वसन्तो रतिमुपगता: खल्वेते। तथा नादिमम्बन्धेनैव रूढस्नेहाः परस्परं नेच्छन्ति वियोगम्। तथा हि। पश्यतु भद्रो येऽत्र लोका एकैकस्मिन्नपवरके वर्तन्ते तेऽतिस्निग्धतयात्मनो गाढं सम्बन्धमुपदर्शयन्तः समकमुच्छ्रसन्ति / समकं निःश्वसन्ति। समकमाहारयन्ति। समकं निारयन्ति। एकस्मिन्त्रियमाणे सर्व नियन्ते / एकस्मिन् जीवति सर्वेऽपि जीवन्ति / तत्कथमेते स्थानान्तरगुणज्ञानरहिता एवंविधप्रेमबवात्मानश्च खयमेव प्रवर्तिष्यन्ते / तस्मादपरः कश्चित्प्रस्थानोचितलोकपरिज्ञानोपायश्चित्यतां भवतेति। ततः पर्याकुलौभूतो बलाधिकृतः किमत्र विधेयमिति। इतश्चास्ति भवितव्यता नाम मम भार्या मा च शाटिकाबद्धः सुभटो वर्त्तते / यतोऽहं नाममात्रेणेव तस्या भर्त्तति प्रसिद्धः। परमार्थतः पुनः सैव भगवती मदौयग्टहस्य शेषलोकग्रहाणां च सम्बन्धिनौं समस्तामपि कर्त्तव्यतां तन्त्रयति / यतः मा अचिन्यमाहात्म्यतया स्वयमभिलषितमर्थं घटयन्तौ नापेक्ष्यतेऽन्यसम्बन्धिनं पुरुषकारं महायतया। न विचारयति पुरुषानुकूलप्रतिकूलभावम्। न गणयत्यवसरम्। न निरूपयत्यापगतम् / न निवार्यते सुरगुरुगापि बुद्धिविभवेन / न प्रतिस्खल्यते विबुधपतिनापि पराक्रमेण / नोपलभ्यते योगिभिरपि तस्याः प्रतिविधानोपायोऽत्यन्तममम्भावनौयमप्यर्थं मा भगवती स्वकरतलवर्त्तिनमिव लीलया संपादयति। नक्षयति च प्रत्येकं समस्तलोकानां यस्य यदा यत्र यथा यावद्यच्च For Private And Personal Use Only