________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / म भूरिनरमवातपरिवारितविग्रहः / अशेषभावमद्भावं वदन्नास्ते मदागमः // प्रथाटहौतमङ्केता मख्याः पार्श्व समागता / नत्वा सदागमं मापि निषषणा शुद्धभूतले // पृष्टा प्रियमखौवार्ता मानितो राजदारकः / स्थिता मदागममुखं पश्यन्तौ स्तिमितेक्षणा // इतश्चैककाल मेवैकस्यां दिशि ममुल्लमितो वा कलकल: / श्रूयते निरसविषमडिण्डिमध्वनिः / समाकर्ण्यते दुर्दान्तलोककृतोट्टहामः / ततः पातिता तदभिमुखा ममम्तपर्षदा दृष्टिः / यावदिलिप्तसमस्तगाची भस्मना चर्चितो गैरिक हस्तकः खचितस्तणमषौपुण्डकैर्विनाटितो ललमानया कणवौरमुण्डमालया विडम्बितो वक्षस्थले घर्णमानया शरावमालया धारितातपत्रो जर पिटकखण्डेन बद्धलोनी गलेकदेशे आरोपितो रामभे वेष्टितः समन्ताद्राजपुरुषैः निन्द्यमानो लोकेन प्रकम्पमानशरौरः तरलतारमितश्चैतश्चातिकातरया भयोद्भ्रान्तहृदयो दशापि दिशो निरौचमाणो नातिदूरादेव दृष्टः संसारिजीवनामा तस्करः / तं च दृष्ट्वा मंजाता प्रज्ञा विशालायाः करुणा। चिन्तितमनया यदि परमस्य वराकस्यामुभात् सदागमात्मकाशात् त्राणं नान्यस्मात्कृतश्चित्ततो गता तदभिमुखम् / दर्शितोऽस्मै यत्नेन मदागमो ऽभिहितं च / भद्रामुं भगवन्तं शरणं प्रतिपद्यस्खेति। म च मदागममुपलभ्य महमा संजाताश्वास व किञ्चिच्चिन्तयननाख्येयमवस्थान्तरं वेदयमानः / पश्यतामेव लोकानां निमौलिताः पतितो For Private And Personal Use Only