SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दितीयः प्रस्तावः। ततस्ते सदागमहङ्कारेण कर्मपरिणाममप्रभवन्तमात्मन्युपलभ्य मोचिता वयं मदागमेनेति मत्वा कर्मपरिणमशिरसि पाददानदारेणोडौय तस्यां गच्छन्ति / गताश्च तस्यां सकस्लकालं समस्तोपद्रवत्रासरहिताः परमसुखिनस्तिष्ठन्ति / तेन कारणेन ते नेह दृश्यन्ते / अग्टहीतसङ्केतयोक्तम् / यद्येवं किमित्येष सर्वलोकान मोचयति / कदर्थिता ह्येते वराकाः / सर्वेऽप्यनेनातिविषमशीलतया कर्मपरिणामराजेन तन्न युक्तमस्य महापुरुषशेखरस्य मत्यामेवंविधशको तत्कदर्थनस्थोपेक्षणमिति / प्रज्ञाविशालाह / सत्यमेतत्केवलं प्रकतिरियमस्य भगवतः मदागमस्य / यया वचनविपरीतकारिषु कुपाचेव्वधोरणां विधत्ते / ततस्तेनावधी रिताः सन्तो नाथरहिता इति मत्वा गाढतरं कर्मपरिणामराजेन कदर्थ्यन्ते। ये तु पात्रभूततयास्य निर्देशकारिणो भवन्ति तामेव खां प्रकृतिमनुवर्तमानः कर्मपरिणामकदर्थनायाः सर्वथायं मोचयति / येऽपि लोका भगवतोऽस्य मदागमस्योपरि भक्तिमन्तोऽप्यस्य सम्बन्धिवचनं तथाविधशक्निविकक्षतया संपूर्णमनुष्ठातं न भवन्ति किं तर्हि तन्मध्याहड़तमं बहुतरं बहुस्तोकं स्तोकतरं स्तोकतमं वा कुर्वन्ति भकिमात्रकं वास्योपरि विदधति / नाममात्र वास्य ग्टहन्ति। यदि वा येऽस्य भगवतः संबन्धिनि वचने वर्तन्ते महात्मानस्तेषामुपरि धन्याः कृतार्थाः पुष्यभाजः सुस्तब्धजन्मान एत इत्यादि वचनलिङ्गगम्यं पक्षपातं कुर्वन्ति। यदास्य भगवतो ऽभिधामात्रमप्यजानानाः प्रकृत्यैव ये भद्रका भवन्ति / ततय मार्गानुमारिसदन्धन्यायेनानाभोगतोऽप्यस्य वचनानुसारेण वर्तन्ते तानय्येवंविधाननल्पविकल्पान् लोका For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy