________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / स्यामेव नगयों शुद्धमत्यवादी समस्तमत्त्वसवातहितकारौ सर्वभावस्वभाववेदी अनयोश्च कास्लपरिणतिकर्मपरिणामयोर्दैवौनृपयोः ममस्तरहस्यस्थानेष्वत्यन्तभेदज्ञः सदागमो नाम परमपुरुषः। अस्ति च तेन मार्द्ध मम घटना / सचान्यदा दृष्टो मया सहर्षः / पृष्टी निर्बन्धेन हर्षकारणम् / तनोक्तम् / श्राकर्णय भट्रे यदि कुइलम् / येयं कालपरिणतिर्महादेवी अनया रहसि विज्ञापितो राजा यदुत निर्विवाहमनेनात्मनोऽलोकवन्ध्याप्रवादेन / यतोऽहमनन्तापत्यापि दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिर्वन्ध्येति प्रख्यापिता लोके ममैवापत्यान्यन्यजनापत्यतया गौयन्ते। मोऽयं खेदजनिमित्तेन गाटकत्यागन्यायः / तदिदं वन्ध्याभावलक्षणं ममायश:कलझं क्षालयितुमर्हति देवः / ततो नपेणोकम् / देवि ममापि निर्वाजतथा समानमेतत् केवलं धौरा भव / लन्धो मया अयशः पहचालनोपायः। देव्याह / कतमोऽसौ / प्रभुराह / देव्यस्यामेव मनुजगतौ महाराजधान्यां वर्त्तमानया भवत्या मन्त्रिमण्डलवचनमनपेक्ष्य प्रकाश्यते प्रधानपुत्रस्य जन्म / क्रियते महानन्दकलकलः / ततश्चिरकालरूढमप्यावयोर्निबौं जववन्ध्याभावलक्षणमयमकलकं चालितं भविष्यतीति / ततः सतोषया प्रतिपन्न महाराजवचनं देव्या कृतं च यथालोचितं ताभ्याम् / ततः प्रज्ञाविशाले योऽयं भव्यपुरुषो जातः स ममात्यन्तवल्लभः / अस्य जन्मनाहमात्मानं सफलमवगच्छामौत्यतो हर्षमुपागत इति / ततो मयोकम् / शोभनं ते हर्षकारणम् / ततोऽयमनेन कारणेन भव्यपुरुषो देवीनपपुचतया प्रकाशित इति / अग्टहीतसङ्केतयोक्तम् / माधु वयस्ये For Private And Personal Use Only