SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। 158 मन्त्रिभिर्वन्ध्येति लोके प्रख्याप्येत / तथाहि / यावन्तः क्वचित्केचिज्जन्तवो जायन्ते तेषां सर्वेषामेतावेव देवीनृपो परमवीर्ययुक्ततथा परमार्थतया जननौजनको / अन्यच्च / किन दृष्टं श्रुतं वा क्वचिदपि प्रियसख्या अनयोर्नाटकं पश्यतोर्यन्माहात्म्यम् / यदुत राजा समस्तपात्राणि यथेच्छया नारकतिर्य नरामरगतिलक्षणसंसारान्तर्गतानेकयोनिलक्षप्रभवजन्तुरूपेण नाटयति / महादेवी पुनस्तेषामेव महाराजजनितनानारूपाणां समस्तपात्राणां गर्भावस्थितबालकुमारतरुणमध्यमजराजौर्णमृतगर्भप्रविष्टनिक्रान्तादिरूपाण्यनन्तवाराः कारयतौति / अग्टहीतसङ्केताह / प्रियमखि श्रुतमेतन्मया किन्तु यदि नाम कर्मपरिणामस्य राज्ञः समस्तपात्रपरावर्तने सामर्थ्य कालपरिणतेर्वा महादेव्यास्तेषामेवापरापरावस्थाकरणशक्तिः तत्किमेतावतैवानयोर्जननौजनकत्वं संभवति / प्रज्ञाविशालाह / अयि प्रियवयस्येऽत्यन्तमुग्धामि यतो गौरपौहार्द्धकथितमवबुध्यते त्वं पुनः परिस्फुटमपि कथ्यमानं न जानौषे / यतः संमार एवात्र परमार्थतो नाटकम् / तस्य च यौ जनकावेतौ परमार्थतः सर्वस्य जननौजनकाविति / अग्टहीतसङ्केताह / प्रियसखि यदि समस्तजगज्जननौजनकयोरपि देवीनृपयोदव्या वन्ध्यात्वं नृपस्य निर्बोजत्वं दुर्जनचक्षुदोषभयादविवेकादिभिमन्त्रिभिः प्रख्यापितं लोके तत्किमित्यधुनायं भव्यपुरुषोऽनयोः पुचतया महोत्सवकलकलेन प्रकाशित इति / प्रज्ञाविशालाह / समाकर्णयास्य प्रकाशने यत्कारणम् / प्रत्य For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy