SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। काक्षपरिणतिरात्मन्यधिकतरं प्रभुत्वमावेदयत्येव स्वचरितैः। तथाहि। कर्मपरिणामस्य संमारनाटकान्तर्भूतजन्तुमन्तानापरापररूपकरणगोचर एव प्रभावः / तस्याः पुनः कालपरिणतेः संसारनाटकव्यतिकरातौतरूपेष्वपि नितिनगरौनिवासिलोकेषु चणे क्षणे अपरापरावस्थाकरण चातुर्य समस्येवेत्यतः सा संजातोत्मेकातिरेका किंन कुर्यादिति / तदेवमनवरतप्रवृत्तेन परमाद्भुतभूतेन तेन नाटकेन तयोर्देवौनृपयोर्विलोकितेन संपद्यते मनः प्रमोदः / तदर्शनमेव तौ स्वराज्यफलमवबुध्येते इति / तयोश्च तिष्ठतोरेवमन्यदा रहमि स्थिता / सहर्ष वौक्ष्य राजानं मा देवी तमवोचत / भुक्तं यनाथ भोक्तव्यं पीतं यत्पेयमञ्जसा / मानितं यन्मया मान्यं माभिमानं च जीवितम् // नास्त्येव तत्सुखं लोके यस्य नाखादितो रमः / प्राप्तं समस्तकल्याणं प्रमाद्देवपादयोः / / दृष्टं द्रष्टव्यमप्यत्र लोके यन्नाथ सुन्दरम् / किन्तु पुचमुखं देव मया नाद्यापि वौचितम् // यदि तद्देवपादानां प्रसादादेव जायते / ततो मे जीवितं श्लाघ्यमन्यथा जीवितं वृथा / नरपतिरुवाच / माधु साधुदितं देवि रोचते मह्यमप्यदः / समदुःखसुखो देव्या वर्तऽहं सर्वकर्मस // For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy