________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्ताव। मिति / अतएव चन्द्रिकामिव शशधरो रतिमिव मकरध्वनी वनौमिव केशवः पार्वतीमिव चिनयनस्तां कालपरिणतिं महादेवौं सकर्मपरिणामो महानरेश्वरो विरहकातरतया न कदाघिदेकाकिनौं विरहयति / किं तईि सर्वत्र गच्छस्तिष्ठंशात्ममन्निहितां धारयति / सापि च दृढमनुरक्ता भर्तरि न तदननं प्रतिकूलयति। परस्परानुकूलतया हि दम्पत्योः प्रेम निरन्तरं संपद्यते नान्यथा। ततस्तथा वर्तमानयोस्तयोर्गाढं निरूढमागतम्। प्रेमाविच्छिना तद्विचलनाशंका। ततशासौ कालपरिणतिगुरुतथा महाराजप्रसादस्योन्मादकारितया यौवनस्य तुच्छतया स्त्रोदयस्य चञ्चलतया तत्वभावानां कुहलतया तथाविधविडबनस्य सर्वत्र सधप्रमराहं प्रभवामौति मन्यमाना युक्ता सुषमदुःषमादिभिः शरीरभूताभिः प्रियसखौभिः परिवेष्टिता समयावखिका मुहर्त्तप्रहरदिनाहोरात्रपक्षमासर्चयनसंवत्सरयुगपल्योपमसागरोपमावसर्पिण्यपमर्पिणीपुद्गलपरावर्त्तादिना परिकरेण विविधकार्यकरणक्षमास्मि लोकेऽहमिति संजातोत्सेकास्मिन्नेव कर्मपरिपाममहाराजप्रवर्त्तिते चित्र संसारनाटके तस्यैव राज्ञो निकटोपविष्टा मतो माहंकारमेवं निमन्त्रयति। यदुत यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति मदचनेन निर्गच्छन्तु मौनमेतानि निर्गतानि उस्तरुदितव्यापाराणि ग्टहन्तु मातुःस्तनं पुनधूलोधूमराणि रंगन्तु भूमौ पुनलुंठमानानि पदे पदे परिवजन्तु चरणाभ्याम् / कुर्वन्तु मूत्रपुरौषविमर्दनबीभत्समात्मानम् / पुनरतिक्रान्तबालभावानि धारयन्तु कुमारताम् / क्रौडन्तु नाना 20 For Private And Personal Use Only