________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अनेकविब्बोककरः कामनामा विदूषकः // कृष्णादिलेश्यानामानो वर्णकाः पात्रमण्डनाः / योनिः प्रविश्यत्याचाणां नेपथ्यं व्यवधायकम् // भयादिसंज्ञा विज्ञेयाः कंशिकास्तत्र नाटके / लोकाकाशोदरा नाम विशाला रङ्गभूमिका // पुद्गलास्कन्धनामानः शेषोपस्करसंचयाः / इत्यं ममग्रसामग्रीयुक्ने नाटकपेटके // नानापाचपरावृत्त्या मर्वलोकविडम्बिनम् / अपरापररूपेण कुर्वाणोऽसौ प्रमोदते // कंचात्र बहुनोकेन नास्ति तदस्त किञ्चन / यदमौ मनमोऽभीष्टं न करोति महानृपः // तस्य चैवंभूतस्य त्रिगण्डगलितवनहस्तिन व सर्वत्रास्खलितप्रसरतया यथेष्टचेष्टया विचरतो यथाभिरुचितकारिणः कर्मपरिणाममहानृपतेः समस्तान्तःपुरकुलतिलकभृता ऋतुलक्ष्मौणामिव शरलक्ष्मौः भरलक्ष्मीणामिव कुमुदिनौ कुमुदिनौनामिव कमलिनी कमलिनौनामिव कलहंसिका कलहंसिकानामिव राजहंमिका बहीनां नियतियदृच्छाप्रमतौनां देवीनां मध्ये निजरूपलावण्यवर्णविज्ञानविलासबासादिभिर्गुणैरमणीयत्वेन प्रधानतमा कालपरिणतिर्नाम महादेवौ। सा च तस्य नृपतेर्जी वितमिवात्यन्तवल्लभा श्रात्मौयचित्तवृत्तिरिव सर्वकार्येषु यत्कृतप्रमाणा सुमन्त्रिमंहतिरिव स्वयमपि किञ्चित्कुर्वता तेन प्रष्टव्या। सुमित्रसन्ततिरिव विश्वासस्थानं किं बहुना तदायत्तं हि तस्य सकलमधिराज्य For Private And Personal Use Only