SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 147 ] अथ दितीयः प्रस्तावः। अस्तौह लोके सुमेरुरिवाकालप्रतिष्ठा नौरनिधिरिव महासत्वसेविता कल्याणपरंपरेव मनोरथपूरणौ जिनप्रणीतप्रव्रज्येव सत्यरुषप्रमोदहेतुः समरादित्यकथैवानेकवृत्तान्ता निर्जितत्रिभुवनेव लब्धलाघा सुमाधुक्रियेवापुण्यरतिदुर्लभा मनुजगति म नगरौ। मा च कौदृशौ उत्पत्तिभूमिधर्मस्य मन्दिरमर्थस्य प्रभवः कामस्थ कारणं मोक्षस्य स्थानं महोत्सवाना मिति। यस्यामुत्तुंगानि विशालानि विचित्रकनकरत्नभित्तिविचित्राणि अतिमनोहारितया परमदेवाया मितानि मेरुरूपाणि देवकुलानि। यस्यां चानेकाद्भुतवस्तुस्थानभूतत्वेनापहमितामरनिवासाः चितिप्रतिष्ठिताद्यनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः। प्रत्युञ्चतया कुलशैलाकाराः पाटकपरिक्षेपाः। यस्थाश्च मध्यभागवतॊ दौर्घतराकारो विजयरूपावपणपंक्तिभिर्विराजितो महापुरुषकदम्बकसंकुलः शुभाशुभमूल्यानुरूपपण्यलाभहेतर्महाविदेहरूपो विपणिमार्गः। यस्याश्च निरुद्धचन्द्रादित्यादिगतिप्रसरतयातीतः परचक्रलंघनायामानुषोत्तरपर्वताकारः प्राकारः। तस्मात्परतो यस्यां विस्तीर्णगंभौरा समुद्ररूपा परिखा। यस्यां च मदा विबुधाध्यासितानि भद्रशालवनादिरूपाणि नानाकाननानि / यस्यां च बहुविधजन्तुसंघातजलपूरवाहिन्यो महानदीरूपा महारथ्याः। यस्यां च समस्तरथ्यावताराधारभूतौ लवणकालोदसमुद्ररूपौ दावेव महाराजमार्गौ। यस्यां च महाराजमार्गप्रविभक्तानि जंबुद्वौपधातकीखण्डपुष्करवरदौपार्द्धरूपाणि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy