________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 उपमितिभवप्रयच्चा कथा / करुणेकरमाः मन्तः प्रस्तुतकथाप्रबन्धमपि मर्वेऽपि भवन्तः श्रोतमईतौति। तदेवमेतत्कथानकं प्रायः प्रतिपदमुपनौतं यत्पुनरन्तरान्तरा किञ्चिन्नोपनौतं तस्याप्यनेनैवानुसारेण खबुद्दौवोपनयः कार्यः। भवत्येव रहौतसङ्केतानामुपमानदर्शनादुपमेयप्रतीतिरत एवेदं कथानकमादावस्यैवार्थस्य दर्शनार्थमुपन्यस्तं यतोऽस्यां कथायां. न भविष्यति प्रायेण निरूपनयः पदोपन्यामस्ततोऽत्रशिक्षितानां सुखेनैव तदवगतिर्भविष्यतीत्यलमतिविस्तरेणेति / इह हि जौवमपेक्ष्य मया निजं यदिदमुक्तमदः सकले जने / लगति संभवमात्रतया त्वहो गदितमात्मनि चार विचार्यताम् // निन्दात्मनः प्रवचने परमः प्रभावो रागादिदोषगणदौथ्यमनिष्टता च / प्राकर्मणामतिबहुश्च भवप्रपञ्चः प्रख्यापितं सकलमेतदिहाद्यपौठे // संसारेऽत्र निरादिके विचरता जौवेन दुःखाकरे जैनेन्द्रं मतमाष्य दुर्लभतरं ज्ञानादिरत्नत्रयम् / लब्धे तत्र विवेकिनादरवता भाव्यं सदा वर्द्धते तस्यैवाद्य कथानकेन भवतामित्येतदावेदितम् // इत्युपमितिभवप्रपञ्चायां कथायां पीठबन्धो नाम प्रथमः प्रस्तावः समाप्तः / For Private And Personal Use Only