SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 145 व्यवच्छेदेन काष्ठपाचीस्थानौयाभिहितज्ञानदर्शनचारित्रभेषजत्रयातथैव विधास्यते / तत्रैवं स्थिते भो भव्याः श्रूयतां भवद्भिरियमभ्यर्थना। यथा तेनापि रोरेण तथा प्रयुक्तं तद्भेषजत्रयमुपादाय ये रोगिणः सम्यगुपभुञ्जते ते नौरोगतामास्कन्दन्ति युज्यते च तत्तेषां ग्रहीतुं तस्य ग्रहणे रोरोपकारसंपत्तेः। तथा मादृशापि भगवदवलोकनयावाप्तमगुरुपादप्रसादेन तदनुभावाविर्भूतमबुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादित्रयं तल्लास्यन्ति ये जीवास्तेषां तट्रागादिभावरोगनिबर्हणं संपत्स्थत एव न खलु वर्गुणदोषाबुपेक्ष्यवाच्याः पदार्थाः खार्थमाधने प्रवर्त्तन्ते। तथा हि। यद्यपि स्वयं वुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहार विशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् भोजनायोत्सङ्गे कलयति तथाप्यमावाहारविशेषस्तं परिजनं तर्पयत्येव न वक्तृदोषेण स्वरूपं विरहयति तथेहापि योजनौयम् / तथा हि। स्वयं ज्ञानाद्यपरिपूर्णनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादौ नि ये भव्यसत्वा ग्रहौव्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करियन्त्येव स्वरूपं हि तत्तेषामिति / किं च / यद्यपि भगवत्सिद्धान्तमध्यमध्यासौनमेकैकं पदमाकर्ण्यमाणं भावतः सकलं रागादिरोगजालं समुन्मूलयितुं पटिष्टमेव स्वाधीनं च तदाकर्णनं भवतां तथा यद्यपि चिरन्तनमहापुरुषोपनिबद्धकथाप्रबन्धश्रवणेनापि मद्भावनया क्रियमाणेन रागादित्रोटनं सुन्दरतरं संभवत्येव तथाप्यमुनोपायेन संसारसागरं तरितकामे मयि परम 18 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy