________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 938 उपमितिभवप्रपञ्चा कथा / खेहकलाकुलितचेतसि दुष्करोऽस्य त्यागः प्रतिभासते। तथापि त्याव्यमेवेदं मया पश्चाद्यद्भाव्यं तद्भविष्यति / अथवा किमत्र यद्भाव्यं न भविष्यत्येव मे किञ्चित्परित्यकऽस्मिन्नसुन्दरं किन्तईि निरुपमश्चित्तप्रमोद एव संजनियते। ततो यावदेष जीवोऽत्र परिग्रहकईमे गज व निममोऽवमौदति तावदेवास्यायमतिदुस्त्यजः प्रतिभासते पदा पुनरयमेतस्माबिर्गतो भवति तदायं जीवः मति विवेके नास्य धनविषयादेः संमुखमपि निरीक्षते को हि नाम मकर्णको लोके महाराज्याभिषेकमामाद्य पुनश्चाण्डालभावमात्मनोऽभिलषेत् / तदेवमेष जीवस्त्यतव्यमेवेदं मया नास्ति त्यजतः कशिदपाय इति स्थितपक्षं करोति। ततश्च पुनः सद्बुध्या पर्यालोचयन्ने निश्चिनुते / यदुत प्रष्टव्या मयात्र प्रयोजने मद्धर्मगुरवः / ततो गत्ला तत्ममोपे तेभ्यः सविनयं वाकूतं निवेदयति ततस्ते तमुपरहयन्ति माधु भद्र सन्दरस्तेऽध्यवमायः केवलं महापुरुषचुलोऽयं मार्गः त्रासहेतुः कातरमराणं ततोऽत्र प्रवर्तितकामेन भवता गाढमवलम्बनौयं धैर्य न खलु विशिष्टचित्तावष्टंभविकलाः पुमांसोऽस्य पर्यन्तगामिनः संपद्यन्ते मेचं निकाचना विज्ञेया ततोऽयं जौवस्तगुरुवचनं तथेति भावतः प्रतिपद्यते / ततो गुरवः सम्यक् परौक्ष्य मनिहितगीतार्थश्च माई पर्यालोच योग्यतामेनं प्रव्राजयेयुरिति / ततश्च समस्तमङ्गत्यागकारणं कदन्नत्याजनतुल्यं वर्तते / श्राजन्मालोचनादापनपुरम्मरं प्रायश्चित्तेन तन्नौवितव्यस्य विशोधनं विमलजलै जनक्षालनकल्यं विज्ञेयम् / चारित्रारोपणं तु तस्यैव परमानपूरणसदृशमवगन्तव्यमिति / भवति च महुरूपदेशप्रसादादेवास्य जीवस्य दौक्षाग्रहणकाले भव्यप्र For Private And Personal Use Only