SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 उपमितिभवप्रपञ्चा कथा / वर्त्तनयात्मा निष्टप्तव्यो विकष्टतपोभिर्देवः स्वात्मौभावमानितव्यः संयमः समुनगलयितव्या रागादयो निरोद्धव्यो हार्दतमप्रमरः। किंबहुना। निहन्तव्योऽप्रमत्तचित्तेहिमहावेताल इति मृदुशयनाहारलालितपालितं च मामकं शरीरं तथापरिकर्मितमद्यापि चित्तं तवैतावतः प्रायेण महाभारस्योरहने सामर्थ्यम् / अथ वैतदप्यस्ति न यावत्सकलबन्दविच्छेदबारेण भागवतो दीक्षाभ्युपगता न तावत्मम्पूणें प्रशमसुखमशेषक्लेशवित्रोटलक्षणो वा मोक्षोऽवाप्यत इति। न जानौमः किं कुर्महे ततोऽयमेवं जीवो ऽनवाप्तकर्त्तव्यनिर्णयः सन्देहदोलारूढहृदयः कियन्तमपि कालं चिन्तयन्नेवावतिष्ठते / ततो यदुक्तं यदुतान्यदा तेन वनोपकेन महाकल्याणकापूर्णादरेण तत्कदन्नं लौशया कथञ्चित्प्राशितं ततस्तृप्युत्तरकालं भुकवात्तस्य यथावस्थितैरेव गुणैः कुथितत्वविरमत्वनिन्द्यत्वादिभिश्चेतसि प्रतिभातं ततः संजातोऽस्य तस्योपरि व्यलौकीभावः ततस्त्यायमेवेदं मयेति सिद्धान्तीकृत्य खमनमा तत्त्यागार्थमादिष्टा मडुद्धिः / तयाभिहितं धर्मबोधकरण साढ़ें पर्यालोच्य मुच्यतामेतदिति / ततस्तदन्तिके गत्वा निवेदितः स्वाभिप्रायो वनौपकेन तेनापि निकाचनापूर्वं त्याजितोऽसौ तत्कदन्नं चालितं विमलजलैस्तद्भाजनं पूरितं परमान्नेन विहितस्तद्दिने महोत्सवः जातं जनप्रवादवगेन तस्य वनौपकस्याभिधानं सपुण्यक इति। तदिदं वृत्तान्तान्तरमस्थापि नौवस्य दोलायमानबुद्धस्तथा ग्टहस्थावस्थायां वर्तमानस्य क्वचिसंभवतीत्यवगन्तव्यम् / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy