________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 135 तावदधुना ममेदं कुटुम्बकं मन्मुखनिरीक्षकं चेदं न वर्त्तते मदिरहे। अतः कथमकाण्ड एव मुञ्चामि यदि वाद्यष्यसंजातबलोऽयं तनयः अपरिणितेयं दुहिता प्रोषितभर्तकेयं भगिनी मृतपतिका वा अतः पालनोया ममेयं तथा नाद्यापि ग्टहधुर्धरणक्षमोऽयं भ्राता जराजर्जरितारौराविमौ मातापितरौ खेहकातरौ च गर्भवतीयं भार्या दृढ़मनुरक्तहृदया च न जीवति मदिरहिता। अतः कथमेवं विसंस्थलं परित्यजामि यदि वा विद्यते मे भूरिधननिचयः मन्ति बहवोऽधमाः। अस्ति च सुपरीक्षितभनि यान् परिकरो बन्धवर्गश्च तदयं पोथ्यो मे वर्तते तस्मादुबाह्यद्रविणं लोकेभ्यः कृत्वा बन्धुपरिकराधीनं विधाय धर्मद्वारेण धनविनियोगमनुज्ञातः खरभसेन मर्वैर्मातापित्रादिभिर्विहिताशेषग्टहस्थकृत्य एव दीक्षामगीकरिये किमनेनाकाण्डविड्वरेणेति / अन्यच्च / यदिदं प्रव्रजनं नाम साक्षादाहुभ्यां तरणमेतत् वयंभूरमपास्य वर्त्तते प्रतिस्रोतोगमनमेतगङ्गायाः चर्वणमेतदयोयवानां भक्षणमेतदयोगोलकानां भरणमेतत्सूक्ष्मपवनेन कम्बलमुत्कोल्याः भेदनमेतत् शिरमा सुरगिरेः मानग्रहणमेतत्कुशाग्रेण नौरनिधेः नयनमेतदबिन्दुपातं धावता योजनशतं तैलापूर्णपाया ताउनमेतत् सव्यापसव्यभ्रमणशीलाष्ट चक्रविवरगामिना शिलीमुखेन वामलोचने पुचिकायाः भ्रमणमेतदनपेक्षितपादपातं निशातकरवालधारायामिति यतोऽत्र परिमोढव्याः परिषहाः निराकर्त्तव्या दिव्याधुपमर्गाः विधातव्या ममस्तपापयोगनिवृत्तिः वोढव्यो यावकथं सुरगिरिगुरुः शीलभारो वर्तयितव्यः सकलकारखं माधकर्या For Private And Personal Use Only