________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 उपमितिभवप्रपञ्चा कथा / रोगा भूयोऽपि कोपं यास्यन्ति तद्वचनमाकर्ण्य तस्य दोलायिता बुद्धिः किं करवाणौति न संजातो मनमि निश्चय इति तदिदमत्रापि जौवे तुल्यं वर्त्तते। ____यथा हि। यदायं सांसारिकार्थेषु चित्तानुबन्धबोटनेन जानाद्याचरणे दृढमनुशकतया ग्टहस्थावस्थायामपि वर्त्तमानो विज्ञातसंतोषसुखस्वरूपो भवति तदास्याविच्छिन्नप्रशमसुखवाञ्छया प्रादुर्भवत्येव सर्वमङ्गत्यागबुद्धिः पालोचयति चात्मोयमबुध्या मार्दू यदुत किमहमस्य विधाने ममार्थो न वेति / तत: सहद्धिप्रसादादेवेदमेष लक्षयत्येव यथानादिभवाभ्यासवशेन स्वरसप्रवृत्तिरेष जीवो विषयादिषु ततो यदि निःशेषदोषनित्तिलक्षणां भागवतोमपि दौचामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्तमानो विषयादिस्एहयाप्यात्मानं विडम्बयिष्यति / ततोऽस्यादित एव तदनङ्गीकरणं श्रेयस्करं यतस्तोत्राभिष्वङ्गरहितो विषयादिषु वर्त्तमानो ग्रहस्थोऽपि द्रव्यस्तवं ज्ञानाद्याचरणप्रधानं कुर्वाण: कर्माजीर्णजरणेन रागादिभावरोगतनुतानधिकृत्य याप्यतां लभते न चेयमप्यनादौ भवभ्रमणे क्वचिदवाप्नपूर्वानेन जोवेनातोऽत्यन्तदुर्लभेयं यदि तु प्रव्रज्यां प्रतिपद्य पुनर्विषयाद्यभिलाषं विधत्ते ततः प्रतिज्ञाताकरणेन वृहत्तरचित्तमंनोगप्राप्तेगुरुतररागाधुटेकेण तामपि थाप्यतां न लभते ततो यावदेवं निरूपयत्ययं जीवः तावदस्य चारित्रमोहनीयकमांशेरनुवर्त्तमानैर्विधरिता सती पूर्व प्रवृत्तापि सर्वसङ्गत्यागबुद्धिः पुनःलायते ततः संपद्यते वौर्यहानिः ततोऽवलम्बने खल्वयमेवंविधानि कदालम्बनानि / यदुत सौदति For Private And Personal Use Only