________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 127 मन्दमवेगतयापि विधीयमानेनैतावान् गुण: संपद्यते / यदुत ते भावरोगा याप्यतां नौयन्त इति / य - - - रयं बीवोऽनात्मज्ञतया गाढतरं विषयधनादिषु ग्रद्धिं विधत्ते ततश्चादने भूरिपरिग्रहं समारभते महाजालकल्प वाणिज्यं समाचरति कृष्यादिकं विधापयति तथाविधानन्यांश्च मदारंभान् तदा ते रागादयो भावरोगाः प्रबलमहकारिकारणकलापमासाद्य नानाकारान् विकारान् दर्शयन्येव नानादरविहितमनुष्ठानमात्र तत्र चाणम् / ततथायं जीवः क्वचित्यौडयते काण्डशूलकल्पया धनव्ययचिन्तया क्वचिद्दन्दह्यते परेझंदाईन क्वचिन्मुमूर्षुरिव मूमिनुभवति सर्वखहरणेन कचिदाध्यते कामज्वरसन्तापेन कचिच्छादिमिव कार्यते बलादुत्तमर्पोर्टहीतधननिर्यातनां क्वचिज्जाद्यमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेन चोकमध्ये मूर्खत्वं कचित्ताम्यति हत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपौडया कचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वोन्मादमन्तापः क्वचिद्भवति मदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः तदेवमेवंविधैर्विकारस्तावतों कोटिमध्यारूढोऽपि खल्वेष जीवोऽपथ्यसेवनासको बाध्यत इति / ततस्तदनन्तरं यदवाचि यदुत स वनोपकस्तथा विकारैरुपहतो दृष्टस्तद्दयया ततोऽपथ्यभोजितामधिकृत्योपलब्धस्तया तेनोनं नाहमभिलाषातिरेकेण खयमेतत्परिहर्तुमुत्महे ततोऽमुतोऽपथ्यसेवनाद्वारणयोऽहं भवत्या प्रतिपन्न तथा ततस्तद्वचनकरणेन जातस्तस्य मनाग विशेषः केवलं मा यदाऽभ्यर्ण तदैवामौ तदपथ्यं परिहरति नान्यदा सा चानेकसत्त्वप्रतिजागरणाकुलेति न सर्वदा तत्मन्निधौ For Private And Personal Use Only