________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 उपमितिभवप्रपञ्चा कथा / भवति / ततोऽसौ मुत्कलोऽपथ्यमासेवमानः पुनरपि विकारैः पौद्यत एव / तदेतदप्यत्र जीवव्यतिकरे मदृशं वर्त्तते केवलं गुरोर्या जौवस्योपरि दया मैव प्राधान्यात्पार्थक्येन कौं विवक्षिता / ततश्चायं परमार्थस्ते गुरवो दयापरौतचित्ताः प्रमादिनमेनं जौवमुपलभ्यानेकपौडापर्याकुलतया क्रन्दन्तमेवमुपालभन्ते यथा भोः कथितमेवेदं प्रागेव भवतो न दुर्लभाः खलु विषयासक्नचित्तैर्मनः सन्तापाः। न दूरवर्त्तिन्यो धनार्जनरक्षणप्रवणानां नाना व्यापदः / तथापि भवतस्तत्रैव गाढतरं प्रतिबन्धः। यत्पुनरेतदशेषक्लेशराशिमहाऽजीर्णविरेककारितया परमस्वास्थकारणं ज्ञानदर्शनचारिचत्रयं तदनादरेणावलोकयसि त्वं तदत्र किं कुर्मी वयं यदि किञ्चिद् बमस्ततो भवानाकुलौभवति ततो दृष्टवृत्तान्ता वयं भवन्तमनेकोपट्रवैरुपद्र्यमानं पश्यन्तोऽपि हृष्णौमाम्मेह न पुनराकुलताभयाभवन्तममार्ग प्रस्थितमपि वारयामः / श्रादरवतामेव पुंसां विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणयालं नानादरवताम् / यदा चास्माकं पश्यतामपि वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इति कृत्वा वयमप्युपालंभभाजनं लोके भविष्याम इति / मोऽयं तद्दयाविहितस्तदुपालंभ इत्युच्यते। ततोऽयं जौवो गुरूनभिदधीत भगवन्ननादिभवाभ्यस्ततया मां मोहयन्ति मे हृष्णालौल्यादयो भावाः ततस्तदशगोऽहं न सदारंभपरिग्रहं जाननपि तद्दोषविपाकं मोक्नु शक्नोमि। ततो भगवद्भिर्नाहमुपेक्षणीयो निवारणीयो यत्नतोऽसत्प्रवृत्तिं कुर्वाण: कदाचिद्भवन्माहात्म्येनैव मे स्तोकस्तोकां For Private And Personal Use Only