________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 उपमितिभवप्रपञ्चा कथा / शकितमितरथा यदा यदा भगवन्तो देशनायां प्रवर्त्तन्ते स्म तदा तदा मम चेतषि विकल्पः प्रादुरभूत् / श्रये स्वयं निस्पृहास्तावदेते केवलं मां धनविषयादिकं त्याजयन्ति न चाहं हातुं शक्नोमि नदेष व्यर्थकः प्रयासोऽमौषामित्येवं चिन्तयन्नपि भयातिरेकान खाकूतमपि प्रकटथितं पारितवानिति / तदेवं स्थिते यन्मया विधेयमेवंविधशक्किना तत्र भगवन्तः प्रमाणमिति। ततो यथासौ पौरोगवस्तस्मै वनौपकाय पुनः प्रपञ्चतो निवेद्य प्राचीनमशेषमर्थं ततः खकौयभेषजत्रयस्य योग्यायोग्यविभागं पूर्व महानरेन्द्रसंप्रदायितमाचचचे। तं चोवाच यथा भद्र साध्यस्वमतो महायनमन्तरेण न रोगोपनमस्ते दृश्यते तस्मादचैव राजमन्दिरे प्रयतो भूत्वा ध्यायननवरतमेनं समस्तगदोद्दसनवमवीर्यातिशयं महाराजेन्द्रं भेषजत्रयोपभोगं चाहर्निशं कुर्वाणस्तिष्ठ / इयं च तद्दया तव परिचारिका ततः प्रतिपत्रं समस्तं तेन स्थितः कियन्तमपि कालं विधायैकदेशे तद्भिताभाजनमनारतं तदेव पालयनिति तदिदम योजनीयम् / यदायं जीव: प्रागुतन्यायेन निवेद्य स्वाभिप्रायं गुरुभ्यः पुनरूपदेशे याचते तदा ते तदनुकम्पया पूर्वाकिं पुनरपि समस्तं प्रतिपाद्य पश्चात्तस्य व्युत्पादनार्थं येनायं कालान्तरेणापि न व्यभिचरतौति धर्मसामय्याः सुदुर्लभतां दर्शयन्तो रागादौनां च भावरोगाणामतिप्रबलतां ख्यापयन्तः स्वातन्त्रापरिजिहौर्षया चात्मनः सांजसमित्यमाचक्षते यथा भद्र यादृशी मामयो भवतः संपन्ना नाधन्यानामौदृशौ कथञ्चन संपद्यते न हि वयमपात्रे प्रयास कुर्मी यतो भागवतीयमाज्ञा योग्येभ्य एव For Private And Personal Use Only