________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 121 पेशलवचनैर्मो दितचित्तो यदा यदा कथयन्ति भगवन्तस्तदा तदा शून्यहृदयोऽपि विस्फारितेक्षण: किल बध्यमान वेत्याकर्णयस्तिष्ठामि कुतः पुनर्मादृशां विशिष्टतत्त्वाभिनिवेशो यतोऽहं महतापि प्रयत्नेन तत्त्वमार्ग व्याचक्षाणेषु भगवत्म सुप्त व मत्त वोन्मत्त दुव मन्मूर्छनज व शोकापन्न व मूर्छित व सर्वथा शून्यहृदयो न किञ्चिलक्षयामि यच्च मे चेतसो वैसंस्थल्यकारणं तदाकर्णयन्तु भगवन्तः / ततः मंजातपश्चात्तापोऽयं जीवो गुरुसमदं गईते खदुश्चरितानि जुगुप्मते स्वदुष्टभाषितानि प्रकटयति पूर्वकालभाविनः ममस्तानपि कुविकन्यान् निवेदयत्यादितः प्रभृति निःशेषमात्मवृत्तान्तमिति। वदति च जानाम्यहं भगवन्तो मम हितकरणालालमाः मन्ती बहुमो निन्दन्ति विषयादिकं वर्णयन्ति मङ्गत्यागं प्रशंसन्ति तत्रस्थानां प्रशामसुखातिरेकं श्लाघन्ते तत्कार्यभूतं परमपदं तथापि कर्मपरतन्त्रतयाहं भवितबहुमाहिषदधिवृन्ताकसंघात व निद्रां पीतामन्तपूततीव्रविष व विव्हलतां धनविषयादिष्वनादिभवाभ्यामवशेन भवन्तौं मूछों न कथञ्चिन्निवारयितुं पारयामि। तया च विहलीभूतचेतमो मे भगवतां सम्बन्धिनौ धर्मदेशना महानिट्रावष्टब्धहृदयस्येव पुरुषस्य प्रतिबोधकनरोच्चारितां शब्दपरंपरां समाकर्णयतोऽपि गाढसुद्धेगकारिणीव प्रतिभासते / अथ च / तस्या माधुर्यं गाम्भीर्यमुदारतां परिणामसुन्दरतां च पर्यालोचयतः पुनरन्तरान्तरा चित्तालादोऽपि संपद्यते। एतदपि पूर्वोक्तं यद् भगवद्भिरभ्यधायि यदुत नाशक्नुवन्तं भवन्तं वयं मङ्गत्यागं कारयाम इति / ततो मया नष्टभयवैधुर्येण भगवतां पुरतः कथयितुं 16 For Private And Personal Use Only