________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 116 स्वकर्मविवरेणास्य दर्शनमासादयन्ति / यतश्च त्वमेतावतौं कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान् / केवलं तारतम्यभेदेन मङ्ख्यातीतानि तस्य प्रतिपत्तिस्थानानि तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः यतः सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः / सुगुरुसम्प्रदायमन्तेरण न विशेषतो जानते तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्गुणान् वर्णयन्ति तथात्मानमपि तत्किङ्करं दर्शयन्ति तं च जीवं विशेषतो भगवन्तं नाथतया ग्राहयन्ति भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति तज्ज्ञानोपायभूतं रागादिभवरोगतानवं कथयन्ति तस्यापि कारणं ज्ञानदर्शनचारित्ररूपचयं दीपयन्ति तस्य च प्रतिक्षणमासेवनमुपदिशन्ति तदासेवनेन भगवदाराधनं निवेदयन्ति भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति / एवमपि कथयति हितकारिणि ग्टहौतगुणस्थिरताविधायिनि भगवति धर्मसूरौ यथाऽसौ वनौपकः सूपकारवचनमवगम्यात्मीयाकूतवशेनेत्यमभिहितवान् / यथा नाथाः किम्बद्धनोकेन न शक्नोम्यहं कथञ्चनेदं कदवं मोमिति / तथायमपि जीवश्चारित्रमोहनौयेन कर्मण विव्हली भूतबुद्धिरेवं चिन्तयत् / अये यदेवं महता प्रबन्धेन पुनः पुनरेतें भगवन्तो मम धर्मदेशनां कुर्वन्ति तन्नूनं मां धनविषयकलत्रादिकमेतदेते त्याजयन्ति न चाहं त्यक्तुं शक्नोमि तत्कथयाम्येषां सद्भावं येन निष्कारणं भूयो भूयो भगवन्तःस्खगलतालुशोषमेते विदधते ततस्तथैव स जीव: स्वाभिप्रायं गुरुभ्यः कथयेदिति / ततो यथा तेन रमवतोपतिना चिन्तितं न मयायं स्यभोजनत्यागं कारितः For Private And Personal Use Only