SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / न जानेऽहं स्वरूपं किं चानेन ममैकदिनभाविनेति। तत्किमच बहुना जल्पितेन एष मे निश्चयो नैवेदं भोजनं मोक्रव्यं यदि विद्यमानेऽप्यस्मिन्नात्मीयं भवद्भिर्भोजनं दातुं युक्तं ततो दीयतामितरथा विनैव तेन मरिष्यतीति / तथायमपि जीवः कर्मपरतन्त्रतयाविद्यमानचरणपरिणामस्मद्धर्मगुरूणामग्रतः समस्तमपौदृशं जल्पत्येव प्रत्येव तदास्य गुरुषु विश्रभः सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः। तथापि न निवर्तते धनादिभ्यो गाढमूर्छा धर्मगुरवश्वारि ग्राहयन्तस्तत्त्यागं कारयन्ति / ततोऽस्य जीवस्य संजायते दैन्यं ततोऽयं ब्रूते सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः / किन्तु श्रूयतां भवनिरेका मदीया विज्ञप्तिका रद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु न शक्यते तेभ्यः कथञ्चिनिवर्त्तयितुं म्रियेऽहं त्यागे नूनमेतेषाम् / महता च क्लेशन मयते समुपार्जितास्तत्कथमहमेतानकाण्ड एव मुञ्चामि। किं च। मादृशाः प्रमादिनो न युग्माभिरुपदिष्टाया विरते: स्वरूपमवबुध्यन्ते / किन्तर्हि मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं युभदौयं पुनरनुष्ठानं राधावेधकल्पं किं तेन मादृशां भगवतामप्यस्थन एवायं निर्बन्धः / तथाहि। महतापि प्रयत्नेन तत्त्वे शिष्टेऽपि पण्डितैः / प्रकृति यान्ति भूतानि प्रयासस्तेषु निष्फलः // 1 // अथैवमपि स्थिते भगवतामायहः ततो दौयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति। ततश्चैवं वदति सत्यस्मिन् जोवे यथा तेन रसवती For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy