________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 उपमितिभवप्रपञ्चा कथा / ऽयमनेकसत्त्वेषु सुनिश्चितोऽप्यस्माभिरूपायो विपरौतमाचरता व्यभिचारितो वर्तते / ततो भो दुर्मते मैवं विधेहि कुरुवाधुनापि यदहं वच्मि परित्यजेदं दौःशौल्यं विहाय दुर्गतिपुरीवर्तनौकल्पामविरतिमुररौकुरु निईन्दानन्दमन्दोहदायिकां सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां विरतिमितरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते। दूयं हि भागवतौ ग्रहौता सम्यक्पाल्यमाना सकलकल्याणपरम्परां संपादयति / यदि वा तिष्ठन्तु तावत् पारलौकिलकल्याणानि किं न पश्यति भवानिदानौमेवैते भगवदुक्कविरतिरतचित्ताः सुमाधवो यदनन्तामृतरमहप्ता व स्वस्थाः मदा मानसेनावेदयितारो विषयाभिलाषजनितानां कामविकलतयौत्मक्यप्रियविरहवेदनानामनभिज्ञातारो लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां वन्दनौयास्त्रिभुवनस्य संमारसागरादुत्तीर्णमेवात्मानं मन्यमानाः मदा मोदन्ते / तदेवं भूतगुणेयं विरतिः किमात्मवैरितया नादौयते भवतेति। तदेतद्धर्मगुरुवचनमाकर्ण्य यथासौ द्रमकस्ता स्मिन्पूरुषे संजाताविश्वासोऽपि तथाविर्भूतनिर्णयोऽपि यथात्यन्तहितकारो ममायं पुरुष इति / तथापि तस्य कदन्नस्य त्याजनवचनेन विहलीभूतो दैन्यमालम्ब्येत्थमभिहितवान्। यदुत यदेतद्गदितं नाथैस्तत्ममस्तमवितथं प्रतिभाति मे चेतसि / केवलमेकं वचनं विज्ञापयामि तदाकर्णयत यूयं यदेतन्मां भोजनं त्याजयन्ति भवन्तस्तत्प्राणेभ्योऽप्यभौष्टतमं नाहमेतद्विरहे क्षणमपि जौवामि महता च क्लेशेन मयेदमुपार्जितं किं च कालान्तरेऽपि निर्वाहकं ममैतद्भवदीयस्य पुनर्भोजनस्य For Private And Personal Use Only