________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 105 भगवन्नुपदिष्टमामौदेतत्सम्यग्दर्शनं प्राग्भवता किन्तु तदा मया नावधारितं तदधुना कथयत किमस्य स्वरूपमिति। ततः मझेपेण प्रथमावस्थोचितमस्य पुरतो धर्मगुरवः सम्यग्दर्शनस्वरूपं वर्णयेयुः / यथा भद्र यो रागद्वेषमोक्षादिरहितोऽनन्तज्ञानदर्शनवीर्यानन्दात्मकः ममस्तजगदनुग्रहप्रवण: मकलनिष्कलरूपः परमात्मा म एव परमार्थतो देव इति बध्या तस्योपरियद्भकिकरणं तथा तेनैव भाषिता ये जौवा जीवपुण्यपापाश्रवसंवरनिर्जरा बन्धमोक्षाख्या नवपदार्थास्ते अवितथा एवेति या प्रतिपत्तिस्तथा तदुपदिष्टे ज्ञान * दर्शनचारित्रात्मके मोक्षमार्ग ये प्रवर्तन्ते माधवस्त एव गुरवो वन्दनीया इति या बुद्धिस्तत्सम्यग्दर्शनं तत्पुनर्जी वे वर्तमानं प्रशमसंवेगनिर्वेदानुकम्पास्तिकाभिव्यक्तिलक्षणोर्बाह्यस्लिङ्गोक्ष्यते तथा तदजीकृत्य जीवेन मत्त्वगुणाधिक क्लिग्यमाना विनथेषु मैत्रौप्रमोदकारुण्यमाध्यस्यानि समाचरणोयानि भवन्ति तथा स्थिरता भगवदायतनसेवा प्रागमकुशलता भकिः प्रवचनप्रभावना इत्येते पञ्चभावाः सम्यग्दर्शनं दोपयन्ति / तथा शङ्काकासाविचिकित्सापरपाषण्डप्रशंसामंस्तवचैते तु तदेवं दूषयन्ति तदेष मकलकल्याणावहो दर्शनमोहनौयकर्मक्षयोपशमादिनाविर्भूतः स्वल्वात्मपरिणाम एव विशुद्धसम्यग्दर्शनमभिधीयते / एवञ्च कथयता भगवता धर्मसूरिणा सम्यक्प्रत्यायितमानसम्तदनुभावादेव विलौनक्लिष्टकर्ममलः सो ऽयं जीवः सम्यग्दर्शनं प्रतिपद्येत / ततश्चैतत्सत्तीर्थोद कमिव तत्त्वप्रीतिकरं धर्मगुरुभिर्बलागालितमित्यवमेयं यतश्च तत्प्रति तत्प्रतिपत्तौ मिथ्यात्वं यदौर्णमासीत् तत्वोणं यत्युनरनुदोर्ण तदुपशान्तावत्यां For Private And Personal Use Only