SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सुखावतीव्यूहः ॥ परिशुद्धछविवर्णः पर्यवदातो मुखवर्णः पीतनिीसः। तद्यथापि नाम शारदं वनदं पांडु परिशुद्धं पर्यवदातं पीतनिीसं एवमेव भगवतो विप्रसन्नानींद्रियाणि परिशुद्धो मुखवर्णः पर्यवदातश्छविवर्णः पीतनिभासः। तद्यथापि नाम भगवञ्जांबूनदसुवर्णनिष्को दक्षण कारेण कारांतवासिना वोल्कामुखेन संप्रवेश्य सुपरिणिष्ठितः पांडुकंबल उपरिणिक्षिप्तोऽतीव परिशुद्धो भवति पर्यवदातः पीतनिर्भासः एवमेव भगवतो विप्रसन्नानींद्रियाणि परिशुद्धो मुखवर्णः पर्यवदातम्छविवर्णः पीतनिर्भासः । न खलु पुनरहं भगवन्नभिजानामीतः पूर्वतरमेवं विप्रसन्नानि तथागतस्येंद्रियाण्येवं परिशुद्धं मुखवर्ण पर्यवदातं छविवर्ण पीतनिीसं। तस्य मे भगवन्नेवं भवति बुद्धविहारेण वताद्य तथागतो विहरति जिनविहारेण सर्वज्ञताविहारेण महानागविहारेण वताद्य तथागतो विहरति अतीतानागतप्रत्युत्पन्नान्वा तथागतानहतः सम्यक्संबुद्धान्समनुस्मरतीति।एवमुक्ते भगवानायुष्मंतमानंदमेतदवोचनासाधुसाध्वानंदकिंपुनस्ते देवताएतमर्थमारोचयंत्युत्ताहोबुद्धा भगवंतः अथ तेन प्रत्युत्पन्नमीमांसाज्ञानेनैवं प्रजानासीति।एवमुक्त आयुष्मानानंदो भगवंतमेतदवोचत्। न मे भगवन्देवता एतमर्थमारोचयंति नापि बुद्धा भगवंतः अथ तर्हि मे भगवंस्तेनैव प्रत्यात्ममीमांसाज्ञानेनैवं भवति बुद्धविहारेणाद्य तथागतो विह 1 घरदं P. वनदं A. वन B, deest in C. तरवासिनीव P. 3 मुखे c. Pan. VIII. 4, 18. B2 2 करांतवासिना A. B. C. कमी+नि A. P.C. See, however, For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy