SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सुखावतीव्यूहः ॥ महानागैः षडभिज्ञैर्वशीभूतैरष्टविमोक्षध्यायिभिर्बलप्राप्तैरभिज्ञानाभिः स्थविरैर्महाश्रावकैः । तद्यथा । आज्ञातकौंडिन्येन१ चाश्वजितारच वाष्पेणच महानामा४च भद्रजितापच यशोदेवेन६च विमलेन७ च सुबाहुनाच पूर्णमैत्रायणीपुत्रेण ९ चोरुविल्वाकाश्यपेन १० च नदीकाश्यपेन११च गयाकाश्यपेन १२ च कुमारकाश्यपेन१३च महाकाश्यपेनं१४च शारिपुत्रेण१५च' महामौद्गल्यायनेन१६ च महाकौष्ठिल्येनं१७ च महाकफिलेना च महाचुंदेन१९चानिरुद्देन२०च नंदिकेन२१च कंपिले २२ च सुभूतिना२३च रेवतेन२४च खदिरवनिकेन २५च वकुलेन६च स्वागतेन२७ चामोघराजेन२९ च पारायणिकेन२९च पत्केनं३०च चुल्लपकेन३१च नंदेन३२ च राहुलेन३३चायुष्मतानंदेनं च ३४ । एतैश्चान्यैश्चाभिज्ञानाभिः स्थविरैर्महाश्रावकैरेकं पुगलं स्थापयित्वा शैक्षप्रतिपद्युत्तरिकरणीयं यदिदमायुष्मंतमानंदं । मैत्रेयपूर्वगमैश्च संबहुलैबोधिसत्वैर्महासत्वैः ॥१॥ अथ खस्वायुष्मानानंद उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणजानुमंडलं पृथिव्यां प्रतिष्ठाय येन भगवांस्तेनांजलिं प्रणम्य भगवंतमेतदवोचत्।"विप्रसन्नानि तव भगवत इंद्रियाणि 1 पूर्णमैत्रायणीपुत्रेण P. The other Mss, read पूर्णेन च मै. महाकात्यायनेन c. ३ च P. न c. कौटिल्येन A. B. लेन P.C. फिरेन A. स्फिन B. स्फिलेन c. कर्मिरेण C. कम्पिलेन P. कस्फिलेन? From Karmira to Ananda left out in A. B. - See, however, Pan. VIII. 4. 5. पच्छेन, twice, P. पायेन, meant for पन्थेन, twice, C. 9 आयुष्मतेन C. 10 चानंदन चc. P. See for these names the Smaller Sukhavativydha,61; Lal.Vist. p. I. cf. Lal.Vist. p.526,1.7. For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy