SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सुखावतीव्यूहः ॥ ओँ नमो रत्नत्रयाय' । आँ नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः । नमो दशदिगनंतापर्यंत लोकधातुप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसवार्यश्रावकप्रत्येकबुद्धेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः । नमोऽमिताभाय । नमोऽचिंत्यगुणांतरात्मने ॥ नमोऽमिताभाय जिनाय ते मुने । सुखावतीं यामि ते चानुकंपया ॥ सुखावती कनकविचित्रकाननां । मनोरमां सुगतसुतैरलंकृतां ॥ तवाश्रयं प्रथितयशस्य धीमतः । प्रयामि तां बहुमणिरत्नसंचयां ॥ एवं मया श्रुतं । एकस्मिन्समये भगवान राजगृहे' विहरति स्म गृध्रकूटपर्वते महता भिक्षुसंघेन साध द्वात्रिंशता भिक्षुसहस्रैः सर्वैरहद्भिः क्षीणाश्रवैर्निक्लेशैरुषितवद्भिः सम्यगाज्ञासुविमुक्तचितैः परीक्षचित्तैः परिक्षीणभवसंयोजनैरनुप्राप्तस्वकाथैर्विजितवद्भिरुतमदमर्थप्राप्तः सुविमुक्तचित्तैः मुविमुक्तप्र 1 In B. only. A left out in A. 3 बु left out in A. P. adds नमोऽमितायुषे. 6 गुणान्तरात्मने A. C. गुणोचरात्मने B. गुणाकरात्मने P. तप्र A. C. B. पतवानु०? तथा वायोम्म A. नयाश्रयां P. तवाश्रया B. तथा चाश्रया C. ' नगरे c. 10 परीक्षा A. C. P. परिक्ष B. 1 दमसमथ P. दमशमथ C. [III. 2.] For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy