________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
मुनि-धर्म [१]
संजमे सुट्टियप्पाणं विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं निग्गंथाण महेसिणं ।। १ ।। उद्देसियं कीयगडं नियागं अभिहडाणि य । राइभत्ते सिणाणे य गंध-मल्ले य वीयणे ॥ २ ॥ सन्निहीं गिहिमत्ते य रायपिंडे किमिच्छए । संवाहणं दन्त-पहोयणा य संपुच्छण-देह-पलोयगा य ॥ ३ ॥ अट्ठावए य नाली य छत्तस्स य धारणढाए । तेगिच्छं पाणहा पाए समारम्भं च जोइणो ।। ४ ॥ सेज्जायर पिंडं च आसन्दी पलियङ्कए । गिहन्तर-निसेज्जा य गायस्सुचट्टणाणि य ॥ ५ ॥ गिहिणो वेयावडियं जा य आजीव-वत्तिया । तत्तानिव्वुड-भोइत्तं आउ.-स्सरणाणि य ॥ ६ ॥ मूलए सिंगबेरे य उच्छुखंडे अनिब्बुडे । कन्दे मूले य सच्चित्ते फले बीए य आमए ॥ ७ ॥ सोवच्चले सिंधवे लोणे रोमा-लोणे य आमए । सामुद्दे पंसुखारे य कालालोणे य आमए ॥ ८ ॥ धूवणे त्ति वमणे य वत्थीकम्म विरेयणे । अंजणे दंतवणे य गायाभंगविभूसणे ॥ ९ ॥ सव्वमेयमणाइण्णं निग्गंधाण महेसिणं । संजमम्मि य जुत्ताणं लहुभयविहारिणं ॥ १० ॥ पंचासव-परिन्नाया ति-गुत्ता छसु संजया । पंच-निग्गहणा धीरा निग्गंथा उज्जु-दसिणो ॥ ११ ॥
For Private And Personal Use Only