________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थ-धर्म
भाविज् य संतोस गहियमियाणि अजाणमाणेणं ।
थोत्रं पुणो ण एवं गिहिस्सामा त्तिचितिजा ||२१|| २७९ दिग्ग्रत
उड्ढमहे तिरियं पिय दिसासु परिमाणकरणमिह पढमं । भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण ||२२|| २८० भोगोपभोग- परिमाण
उभोग - परीभोग वीयं परिमाणकरणमो नेयं ।
अणियमियवाविदोसा न भवति कयाम्म गुणभावो ॥ २३ ॥ २८४
सच्चित्ताहारं खलु तप्पडिबद्धं च वज्जए सम्मं । अप्पोलिय- दुप्पोलिय- तुच्छोसहि-भक्खणं चैव ॥२४॥ २८६ अनर्थदण्ड त
इंगाली साडी माडी - फोडीसु वज्जए कम्मं । वाणिज्जं चैव दंतलक्खरस - केस - विस- विसयं ||२५|| २८७ एवं खु जंतपीलणकम्मं निल्लंगणं च दवदाणं । सर - दह-तलायसोस असईपोसं च वज्जिज्जा ||२६|| २८८ विरई अणत्थदंडे तस चउन्विहो अवज्झाणो । पमायायरियहिं सप्पयाणपावोवर से य ॥२७॥ २८९ अट्ठेण तं न बंध जमणद्वेणं तु थेव बहुभावा । अट्ठे कालाईया नियामगा न उ अणट्टाए ||२९|| २९०
कंदपं कुक्कुइयं मोहरियं संजुयाहिगरणं च । भोगपरी भोगाइरेयगयं चित्थ वज्जे ||२९|| २९१
सामायिक सिक्खापयं च पढमं सामाइयमेव तं तु नायव्वं । सावज्जोयरोगाण वज्जणा सेवणारूवं ||३०|| २९२ सामइयम्मिक समणो इव सावओ हवाइ जम्हा | err कारण बहुसो सामाइयं कुज्जा ||३१|| २९९
For Private And Personal Use Only
१३