________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्व-समुच्चय
सत्य थूलमुसावायस्स उ विरई दुच्चं स पंचहा होइ । कन्ना-गो-भूआलिय-नासहरण-कूडसक्खिजे ॥११॥ २६० पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुण्णपालणट्ठा परिहरियव्वा पयत्तेणं ॥१२॥ २६२ सहसा अभक्खाणं रहसां य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जिज्जा ॥१३॥ २६३ बुद्धीए निएऊणं भासिज्जा उभयस्लोगपरिमुर्छ । सपरोभयाण जं खलु न सव्वहा पीडजणगं तु ॥१४॥ २६४
अचौर्य थूलमदत्तादाणे विरई तच्चं दुहा य तं भणियं । सच्चित्ताचित्तगयं समासओ वीयरागेहिं ॥१४॥ २६५ वज्जिज्जा तेनाहड-तक्करजोगं विरुद्धरज्जं च । कूडतुल-कूडमाणं तप्पडिरूवं च ववहारं ॥१५॥ २६८
ब्रह्मचर्य परदारपरिच्चाओ सदारसंतोसमो वि य चउत्थं । दुविहं परदारं खलु उरालवेउब्विभेएणं ॥१६॥ २७० इत्तरिय-परिग्गहियापरिगहियागमणणंगकीडं च । परवीवाह करणं कामे तिव्वाभिलासं च ॥१७॥ २७३ वजिजा मोहकर परजुवइदंसणाइ सवियारं । एए खु मयणवाणा चरित्तपाणे विणासंति ॥१८॥ २७४
__ अपरिग्रह सच्चित्ताचित्तेसुं इच्छापरिणाममो य पंचमयं । भणियं अणुव्वयं खलु समासओ शंतनाणीहि ॥१९॥ २७५ खित्ताइ हिरण्णाई धणाए दुपयाइ कुवियगस्स तहा । सम्म विसुद्धचित्तो न पमाणाइक्कम कुज्जा ॥२०॥ २७८
For Private And Personal Use Only